SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २०२ रायसीमाइकमे इमे दोसा सभाष्य- चूर्णिके निशीथसूत्रे बंधं वहं च घोरं, आवजति एरिसे विहरमाणो | तम्हा तु विवज्जेज्जा, वेरज्ज - विरुद्ध - संकमणं ||३३८२|| ||३३८४ ॥ fursादितो बंधो, कसघातादितो वहो । “घोर" मिति भयानको प्रतीव वधबंधी इत्यर्थः । वेरज्जे जम्हा एरिसे दोसे पावति तम्हा वेरज्जे विहारं वज्जेज्जा ।। ३३८२ ।। इमेण बितियपदेण विहरेना - 3 २ . दंसणणाणे माता, भत्तविसोही गिलाणमारिए । अहिकरण बाद रायकुल-संगते कप्पए गंतुं ॥३३८३॥ "दंसण - णाणे" त्ति अस्य व्याख्या Ε - सुत्तत्थतदुभयविसारयम्मि पडिवण्णउत्तमट्टम्मि | यारिसम्म कप्पति, वेरज्ज - विरुद्ध संक्रमणं ||३३८४ ॥ दंसणप्पभावगाण सत्याण सम्मदियादि सुतणाणे य जो "विसारदो" णिस्संकियसुत्तत्यो त्ति वृत्तं भवति । जो य उत्तिमट्ठपडिवष्णो सो य खेत्ते ठिम्रो तत्थंतरा वा वेरज्जं मा तं सुत्तत्थं वोच्छिज्जतु त्ति तो तग्गहणट्टयाए कप्पति वेरज्जविरुद्धं संकमणं काउं । माता पितं वा कस्सा ति निक्खिमिउकामं । आयरिएण वा केण ति भत्तं पञ्चवखायं । भत्तं वा पच्चक्खाउकामो एयारिसे वा कज्जे संकमेज्ज । हवा - कोइ साहू भत्तं पच्चक्खाउकामो । "विसोधि" त्ति सो प्रालोयणं दातुकामो ताहे सो गीयत्यसमीव गच्छे, अजंगमस्स वा गीयत्यो पासं गच्छति । गिलाणस्स वा पडियरणट्ठा गम्मति । गिलाणपायोग्गोसढहेउं वा । मायरियादिसमीवं वा प्रायरियादिपेसणेण वा गच्छति । इमेण विधिणा अहवा - कस्स ति साहुणो गिहिणा सद्धि अधिकरणे उप्पण्णे सोय गिही णोत्रसमति, ताहे सलतो तस्सामा गच्छति । Jain Education International सूत्र - ७१ ग्रहवा सो श्रणरज्जे परपवादी उबट्ठितो वस्स निग्गहट्टा गच्छति । यदु वा रन्नो उवसमणट्टा सलद्धितो गच्छे । ग्रहवा - रायकुलसंगतं केण ति श्रधिकरणं कतं तदुवसामणट्ठा गच्छे । ग्रहवा - "कुलसंगत" त्ति कुल-संघ कज्जेण । एवमादिसु कज्जेसु कप्पते वेरजविरुद्धसंक्रमणं काउं रक्खिय सेट्ठी सेणावती श्रमच्चरायाणं । पुच्छि अभिगमणे निग्गमणे, एस विही होइ गायत्री ||३३=५|| For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy