________________
२०२
रायसीमाइकमे इमे दोसा
सभाष्य- चूर्णिके निशीथसूत्रे
बंधं वहं च घोरं, आवजति एरिसे विहरमाणो |
तम्हा तु विवज्जेज्जा, वेरज्ज - विरुद्ध - संकमणं ||३३८२||
||३३८४ ॥
fursादितो बंधो, कसघातादितो वहो । “घोर" मिति भयानको प्रतीव वधबंधी इत्यर्थः । वेरज्जे जम्हा एरिसे दोसे पावति तम्हा वेरज्जे विहारं वज्जेज्जा ।। ३३८२ ।।
इमेण बितियपदेण विहरेना -
3
२
.
दंसणणाणे माता, भत्तविसोही गिलाणमारिए ।
अहिकरण बाद रायकुल-संगते कप्पए गंतुं ॥३३८३॥
"दंसण - णाणे" त्ति अस्य व्याख्या
Ε
-
सुत्तत्थतदुभयविसारयम्मि पडिवण्णउत्तमट्टम्मि | यारिसम्म कप्पति, वेरज्ज - विरुद्ध संक्रमणं ||३३८४ ॥
दंसणप्पभावगाण सत्याण सम्मदियादि सुतणाणे य जो "विसारदो" णिस्संकियसुत्तत्यो त्ति वृत्तं भवति । जो य उत्तिमट्ठपडिवष्णो सो य खेत्ते ठिम्रो तत्थंतरा वा वेरज्जं मा तं सुत्तत्थं वोच्छिज्जतु त्ति तो तग्गहणट्टयाए कप्पति वेरज्जविरुद्धं संकमणं काउं ।
माता पितं वा कस्सा ति निक्खिमिउकामं ।
आयरिएण वा केण ति भत्तं पञ्चवखायं । भत्तं वा पच्चक्खाउकामो एयारिसे वा कज्जे संकमेज्ज । हवा - कोइ साहू भत्तं पच्चक्खाउकामो ।
"विसोधि" त्ति सो प्रालोयणं दातुकामो ताहे सो गीयत्यसमीव गच्छे, अजंगमस्स वा गीयत्यो पासं गच्छति ।
गिलाणस्स वा पडियरणट्ठा गम्मति । गिलाणपायोग्गोसढहेउं वा ।
मायरियादिसमीवं वा प्रायरियादिपेसणेण वा गच्छति ।
इमेण विधिणा
अहवा - कस्स ति साहुणो गिहिणा सद्धि अधिकरणे उप्पण्णे सोय गिही णोत्रसमति, ताहे सलतो तस्सामा गच्छति ।
Jain Education International
सूत्र - ७१
ग्रहवा सो श्रणरज्जे परपवादी उबट्ठितो वस्स निग्गहट्टा गच्छति ।
यदु वा रन्नो उवसमणट्टा सलद्धितो गच्छे ।
ग्रहवा - रायकुलसंगतं केण ति श्रधिकरणं कतं तदुवसामणट्ठा गच्छे ।
ग्रहवा - "कुलसंगत" त्ति कुल-संघ कज्जेण । एवमादिसु कज्जेसु कप्पते वेरजविरुद्धसंक्रमणं काउं
रक्खिय सेट्ठी सेणावती श्रमच्चरायाणं ।
पुच्छि अभिगमणे निग्गमणे, एस विही होइ गायत्री ||३३=५||
For Private & Personal Use Only
www.jainelibrary.org