SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३३७२-३३८१ एकादश उद्देशक: अहवा - "पग्रोसे" त्ति एरिसे पगरिसदोसदुद्धे पारंचियं भवतीत्यर्थः । अत्ताणसहायाणं एते सव्वे दोसा भणिया ॥३३७६।।। एमेव सेसएसु वि, चोरादीहि समगं तु वच्चंते । सविसेसतरा दोसा, पत्थारो जाव भंसणता ॥३३७७।। चोरादिएसु समयं वच्चंतस्स ते च्चिय गेण्हण-कड्डण-ववहारादिया, इमे य अन्ले सविसेसा दोसा । पत्थरणं पत्थारो सविस्तरमित्यर्थः । तस्स वा एगस्स वा ससहायस्स वा तग्गच्छियाणं अन्नगच्छियाणं वा कुलगण-संघस्स वा गेण्हणादिता करेज्ज । एस पत्थारो । जीवित-चन्णे य भंसणपत्थारं करेज्ज । जाव सद्दग्गहणातो सरीरविरंगणाभेदा दट्ठन्वा । तेसु वि पत्थारो भाणियन्वो ॥३३७७।। सविसेसदोसदरिसणत्थं भण्णति तेणहम्मि पसजण, णिस्संकित मूलमहिमरे चरिमं । जति ताव होंति भद्दग, दोसा ते तं चिमं अण्णं ॥३३७८॥ तेणगादिएहिं समाणं गच्छंतो तेणगादिप्रटेसु कयकारिताणुमतेण तेणट्ठादिसु पसज्जति - स्तन्यं करोतीत्यर्थः। जति ते 8 सकिज्जति तो चउगुरुगा, णिस्संकित मूलं । अभिमर? णिस्संकित पारंचियं । जदि वा ते भद्दया थाणपालया, तेहिं विसज्जियाण पररटुं पविट्ठाणं ते च्चिय गेण्हणादिया दोसा। तं चेव चउगुरुमादियं पच्छित्तं । इमं चऽण्णं दोसुब्भवकारणं ॥३३७८।। आयरिय उवज्झाए, कुल गण संघे य चेइयाइं य । सव्वे वि परिच्चत्ता, वेरज्जं संकमंतेणं ॥३३७६॥ इमं च से वक्खाणं - किं आगतऽत्थ ते विति, संति णे एत्थ आयरियमादी । उग्धाएमो रुक्खे, मा एतु फलस्थिणो सउणा ॥३३८०॥ ते साहू रायपुरिसेहिं पुच्छिज्जति - तुब्भे किमत्थमागता साहू ? बेंति - "संति' विज्जते "णे" - अस्माकं, इह प्राचार्यादयः सन्ति तेनागता वयं । ताहे रायपुरिसा दिटुंतं वयंति - जम्हा फलत्थिणो सउणा रुक्खमागच्छंति तम्हा ते चैव रुक्खे "उग्घाएमो" छिदामो ति वुत्तं भवति, जेण ते फलत्थिणो सउणा णागच्छंति, एतेण दिटुंतसामत्थेण पायरियादी उग्घाएमो जेण कोति तट्ठा णागच्छति ॥३३८०।। जम्हा एते दोसा तम्हा - एयारिसे विहारे, न कप्पता समणसुविहियाणं तु । दा सीमे ऽतिक्कमति, जणसीमं रायसीमं च ॥३३८१।। सीमा मेरा मज्जाता, तं जणमेरं रायमेरं च दुविहं पि अतिक्कमति - लंघयतीत्यर्थः ।।३३८१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy