SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३०२५ - ३०३५ ] दशम उद्देशक : दव्त्रादियं वेज्जुत्रदेसं समग्गमप्पडिहणंता सोउं अप्पाणं तुलेति किमेयं लभिस्सामो ण वेति ? जति धुवो लाभो प्रत्थि तो ण भांति किं चि । अहवा संकिते भति जति एयं कते जोगे ण लभामो तो कि देमो ? वेज्जसत्थे य जह विभावा तेइच्छा भणिना सापवादेत्यर्थः, एवं ताव उसारेति जाव जम्मि पव्वे धुवो लाभो भविस्सति । जह जाव कोदवोदणो, जूहं च कांजिकमित्यर्थः । तंडुलोदग मुद्गरसो वा जूहं भष्यति ।। ३०२६ ॥ वेज्जगणे वेज्जस्स गिलाणस्स य कितिकम्मकरण इमा विधी एगो संघाडोवा, पुव्वं गंतूणुवस्सयम्मि करे । लिंपण - सम्मज्जणयं, गिलाणजोग्गं च आणेति ॥ ३०३०|| विज्जरस य पुष्फादी, विरइत्ता आसणे य दोणि तहिं । वाइत्ता य गिलाणं, पगासे वह अच्छति ॥ ३०३१|| भुंडाणे सण, दावण - भत्ते भतीय आहारे । गिलाणस्स आहारे, यव्वो णुपुच्ची ||३०३२ || दा० गा० भुट्टा गुरुगा, तत्थ वि आणादिया भवे दोसा । मिच्छत्तं रायमादी, विराहणा कुल - गणे संघे || ३०३३॥ श्रारि जति वेजस्स श्रागच्छतो प्रभुद्वाणं देति तो चउगुरुगा आणादिया ढोसा । राया रायश्रमच्चो. वा चोप्पगसमीवातो सोउं सयं वा दठ्ठे “प्रायरिओ वेज्जस्स प्रब्भुट्टितो" त्ति, "अम्हं गव्वेण प्राणं ण देति, अम्हं भिच्चस्स णीयतरस्स य प्रभुट्ठाणं देति, ग्रहो ।" "दुट्ठधम्मं" मिच्छत्तं गच्छे, पदुट्ठो वा कुल- गण - संघस्स पत्थारं करेज्ज ||३०३३॥ भुट्टा गुरुगा, तत्थ वि आणादिणो भवे दोसा । मिच्छत्तं सो विन्नो, गिलाणमादी विराहणया ॥ ३०३४ || १०३ rs रिप्रो वेजस्स श्रब्भुट्ठाणं ण देति तो चउगुरुगा, प्राणादिणो य दोसा । सयं वेज्जो प्रणो ar "अहो त सिणो वि गव्वमुव्वहंति" त्ति मिच्छतं गच्छे । ग्रहवा - पट्टो गिलाणस्स णो किरियं कुज्जा, गिलाणस्स वा अप्पयोगं करेज्ज, एवं गिलाण - विराहणा, आदिसद्दतो रायवल्लभो गिलाणं पि वेध-वधा दिएहिं त्रिराहेज्ज ||३०३४ || हा एते दोसा तम्हा गीत्थे आणणं, पुवं उकिंतु होति अभिलावो । गिलाणस्स दायणं, सोहणं च चुण्णाइगंधे य || ३०३५|| गियथेहि वेज्जो पुग्वत्तविहाणेण श्रायत्रो जया य श्रागच्छति तदा तिन्हं एगो पंचण्हं दो जणा प्रागंतु गतो गुरुणो कहेंति - "वेज्जो श्रागच्छइ" त्ति । Jain Education International For Private & Personal Use Only. www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy