SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १०२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-३७ धातण इमो से उक्कडो, आहारे अप्पभोगी चि कहेंति, सामर्थ्य अस्ति नास्तीति, धृतिबलं समुच्चयभावः । एयं सव्वं वेज्जस्स कहेति ।।३०२४॥ इयाणि "'उवदेसे" त्ति दारंसव्वं सोउं वेज्जो सगिहत्थो चेव दव्यादिव उवदेसं देज्ज - कलमोयणो य खीरं, ससक्करं तूलियादिया दव्वे । भूमिघरट्टग खेत्ते, काले अमुगीइ वेलाए ॥३०२५॥ दव्वरो कलमसालिग्रोदणो, खीरं च खंडसक्कराचितं, सस्सदेहप्रत्थरणं तूली । प्रादिसदातो पल्लको, पाउरणं रल्लगादि । खेतम्रो भूमिघरे वा । कालतो पढमपहरा दिएसु देह ॥३०२५॥ इच्छाणुलोमभावे, ण य तस्सऽहियाऽहवा जहिं विसया । अहवा खित्तादीस, पडिलोमा जा जहिं किरिया ॥३०२६।। भावो जं से इच्छरो अणुलोमं तं से देह । अधवा - ण य तस्सऽहिया जहिं विसया प्रतिलोममित्यर्थः । अहवा - दित्तचित्तस्स अवमाणो कज्जति, खित्तचित्तस्स अवमाणो कज्जति, जक्खाइट्रस्स वि प्रणुलोमं पडिलोमं वा कज्जति, जाव जम्मि रोगे प्रसाधिता किरिया सा तत्य कज्जति ॥३०२६॥ अहवा - तस्स गिलाणस्स सण्णायगो कोइ भणेज्ज - णियएहि ओसहेहि य, कोइ भणेजा करेमहं किरियं । तस्सप्पणो य थाम, नाउंभावं च अणुमण्णे ॥३०२७।। अप्पणिज्जेहि प्रोसहगणेहिं करेमि किरियं कारवेमि वा, विसज्जह मे व गिहं । एवं भणिए कि कायव्वं ? "तस्से" ति गिहत्यस्स भावं गाउं जइ उण्णिक्खमणाभिप्पारण करेति तो ण विसज्जेंति, धम्महेउं करेंतस्स अणुण्णवति, गिलाणस्स वा अप्पणो जइ दृढो भावो तो अणुण्णवेति, इहरहा णो ॥३०२७।। अहवा - वेजो भणेज्ज - जारिसयं गेलण्णं, जा य अवस्था तु वट्टए तस्स । अद्दठूण ण सक्का, बोत्तुं तो गच्छिमो तत्थ ॥३०२८।। जारिसं तुन्भेहि गेलण्णमक्खायं, जारिसा य तस्स वट्टमाणो अवस्था कहिता, एरिसाए गिलाणं प्रदळूण ण सक्केति किरितोवेदेसो दाउं, किरियं व काउं, तो हं तत्येव वच्चामि ॥३०२८।। इयाणि "तुलणे" त्ति ? दारं । सगिहट्ठियस्स गिलाणसमीवागयस्स वा उवदेस देतस्स वेज्जस्स - अपडिहणंता सोउ, कयजोगाऽलंभे तस्स किं देमो ? जह विभवा तेइच्छा, जा लाभो ताव जूहं ति ॥३०२६।। १गा० ३०११ । २ गा० ३०११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy