SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र २२-३४ अह पुण एवं जाणेजा - "अणुग्गए सरिए अत्थमिए" वा से जं च मुहे, जं च पाणिसि, जं च पडिग्गहे, तं विगिंचिय विसोहिय तं परिहवेमाणे नाइक्कमइ.। जो तं भुंजइ, भुंजतं वा सातिज्जइ ॥सू०॥३२॥ एवं वितिगिच्छे वी, दोहि लहू नवरि ते उ तवकाले । तस्स पुण हवंति लया, अट्ठ असुद्धा न इतराओ ॥२६१८॥ संथडियो वितिगिच्छो, सो वि एवं चैव वत्तव्वो। णवरं - तस्स जे तवारिहा पच्छित्ता ते तवकालेहिं दोहिं वि लहुगा । "तस्से" ति विगिछस्स । “पुण" सद्दो पुवकयभंगकमातो विसेसणे । असुद्धा एव केवला अट्ठ- लता भवंति, "इतरातो" सुद्धातो न भवंति, वितिगिछस्स प्रतिपक्षाभावात् ॥२६१८।। अणुदितउदियो किह णु, संकप्पो उभयो अदिढे उ। धरति ण व ति च सूरो, सो पुण नियमा चउण्हेक्को ॥२६१६।। "उभय" ति उदयकाले वा प्रत्थमणकाले वा । अब्भादिएहि कारणेहिं अदिढे प्राइच्चे संका भवति - कि उदितो अणुदितो ति । प्रत्थमणकाले वि किं सूरो धरति न प ति संका भवति । सो पुण णियमा अणुदित्तो उदितो वा, अणत्यमितो प्रत्थमितो वा। एतेसिं चउण्ह विकप्पाणं अण्णतरे वट्टति, उदयं पडुच्च वितिगिंछ-मणसंकप्पो वितिगिछगवेसी वितिगिछगाही वितिगिछभोती । एवं अट्ठभंगा कायव्वा । प्रत्थमणं पडुन्ध एवं चेव अट्ठमंगा कायव्वा । दोसु वि अट्ठभंगीसु चउरो चउरो अलक्खणा उद्धरियव्वा । इमे य घेत्तम्या --पढमो बितिम्रो चउत्यो अट्ठमो य । अत्रामणलतासु य एते चउरो घेतल्वा । पट्टसु वि य लतासु चउगुरुग्रं पच्छित्तं, उभयल हु, दब्वभावणिप्फणं पि पच्छित्तं पूर्ववत, णवरं - उभयलहुं पच्छितं दट्टव्वं ।। २६१६॥ संथडिग्रो वितिगिच्छो गतो। इदाणिं असंथडियो णिव्विइगिंछो भण्णति - जे भिक्खू उग्गयवित्तीए अणथमियसंकप्पे असंथडिए निव्वितिगिंकासमा वन्नेणं अप्पाणेणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता संभुंजइ, संर्भुजंतं वा सातिज्जति । अह पुण एवं जाणेज्जा - "अणुग्गए सरिए अत्थमिए" वा, से जं च मुहे, जं च पाणिसि, जं च पडिग्गहे, तं विगिचिय विसोहिय तं परिट्ठवेमाणे नाइक्कमइ । जो तं भुंजइ, भुंजंतं वा सातिज्जति ॥सू०॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy