SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ७८०-७६१ ] तस्सऽसति फालितम्मि, गहणं जं एगगंठिणा बज्झे । तस्सऽसति दुगतिगं पी, तस्सऽसती तिण्हवि परेण || ७८६ | | कंठा जे भिक्खू वत्थस् परं तिन्हं फालिगठियाण करेति : करेंतं वा सातिज्जति ॥ ५१ ॥ प्रथम उद्देशकः १, २३४-३५ । जे भिक्खु वत्थस्स एवं फालियं गण्ठेड़, गण्ठतं वा सातिज्जति |०||५२|| जे भिक्खु वत्स परं तिन्हं फालियाणं गण्ठेइ, गण्ठतं वा सातिज्जति | | ० || ५३ || जे भिक्खु वत्थं विए गंठेति; गण्ठतं वा सातिज्जति ||०||५४|| जे भिक्खु तज्जारणं गवेसेड, गवेसंतं वा सातिज्जति | | ० || ५५|| भिक्खू वत्थे तिह परं देतस्स मासगुरु, श्राणादिणो दोसा । तिण्डुपरि फालियाणं, वत्थं जो फालियं पि संसिन्वे । पंचहं एगतरे, सो पावति श्रणमादीनि ||७८७|| संता संततीए, थिर अपज्जतऽलब्भमाणे वा । पडिसेऽसणिज्जे, श्रसिवादी संततो असती ॥ ७८८ ॥ सिवे प्रोमोयरिए, “ताम्रो चेव गाहाग्रो कंठाग्रो ॥ ७८८ ॥ तं पुण गहणं दुविधं तज्जातं चेत्र तह तज्जातं । एक्क्के एक्वे.क्कं, तज्जाति चतुरो अतज्जाए ॥ ७८६ ॥ जंगमादि एक्क्के समानजातीयं एक्केक्कं तज्जायं । श्रसमाणा चउरो मतज्जाता, वण्णतो १० तज्जातमतज्जातं ॥ ७८६ ।। जं जारिसयं वत्थं, वण्णेणं जारिसं व जं होति । तारिसतज्जातेणं, गहणेणं तं गतव्वं ॥ ७६० ॥ कंठा चितियपदमणप्पज्झे, गहेज्ज अधिकोवितेव अप्पज्झे । जाणते वा वि पुणो, अमती सरिसस्स दोरस्स ॥ ७६१ ॥ खितादिचित्तो प्रणष्पवसो, सेहो वा भविकोविप्रो, जाणघो वा गोयत्थो । प्रसति सरिसदोरस्स तज्जाए। गंथेज्जा ।।७६१।। जे भिक्खू अइरेगगहियं वत्थं परं दिवड्ढाओ मासाचा घरेति; धरेतं वा सातिज्जति ||०||५६ || Jain Education International ६१ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy