SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र ४६-५६ संतासंतसतीए, परेण तिण्हं ण ताणियन्वं तु । एवंविधे असंते, परेण तिण्हं पि ताणिज्जा ॥७८०॥ 'सव्वाप्रो गाहामो कंठा ॥७८०।। जे भिक्खू अविहीए वत्थं सिव्वइ, सिव्वंतं वा सातिजति ॥२०॥४६॥ दिट्ठा पडियाणिया, सा प्रसिब्विया ण भवति, एवं सिव्वणं दिटुं । तं पुण काए विहीए ? एतेणाभिसंबंधेणिमं सुत्तं "जे भिक्खू अविहीए सिव्वति" तस्स मासगुरु पच्छित्तं । पंचविधम्मि वि वत्थे, दुविधा खलु सिव्वणा तु णातव्या । अविधिविधीसिव्वणया, अविधी पुण तत्थिमा होति ॥७८१।। दुविहा सिव्वणा - प्रविधिसिव्वणा विधिसिव्वणा य । तत्थ अविहिसिब्वणा इमा। गग्गरंग दंडिवलित्तग-जालेगसरा-देखील-एक्का य । गोमुत्तिगा य अविधी, विहि झसंकटा विसरिगा ॥७८२।। गग्गर सिव्वणा जहा संजतीणं, डंडिसिव्वणी जहा गारत्थाणं । जालगसिव्वणी-जहा वरक्खाइसु एगसरा, जहा संजतीण पयालणीकसासिव्वणी णिन्भगे वा दिज्जति । दुक्खीला संधिज्जते उभयो खोला देति । एगखीला एगतो देति । गोमुत्तासंधिज्जते इप्रो इग्रो एक्कसि वत्थं विधइ । एसा प्रविधीविधि झसंकंटा सा पंषणे भवति, एककतो व उक्कुइते संभवति, विसरिया सरडो भण्णति ।।७८२।। एत्तो एगतरीए, अविधिविधीए तु जो उ सिव्वेज्जा । पंचण्हं एगतरं, सो पावति आणमाईणि ॥७८३॥ __ सुत्तत्थपलिमंथो, जं च पडिलेहा ण सुज्झति संजमविराहणा। कारणे पुण विधीए, पच्छा प्रविधीए व सिव्वेज जा ॥७३॥ २चउरो गाहारो - जे भिक्खू वत्थस्सेगं वा फालियगंठितं करेति, करेंतं वा सातिज्जति।सू०॥५०॥ जे भिक्खू वत्थे एगमपि फालिगंठिं देति, देंतस्स मासगुरु पच्छित्तं । 3चउरो गाहायो अत्थ वि पुव्व कमेण भणियाप्रो । पंचण्हं अण्णतरे, वत्थे जो फालिगंठियं देज्जा । सिवणगंठे कमतो, सो पावति आणमाईणि ||७८४॥ ___ तं किमत्थं देति सिव्वणं ? गंठि ति काउंमा सुठुतरं फिट्टिस्सति । जति करेति प्राणातिणो य दोसा ॥७८४॥ गहणं तु अधाकडए, तस्सऽसतीए उ अप्पपरिकम्मे । तस्सऽसइ सपरिकम्मे, गहणं तु अफालिए होति ॥७८५॥ १बहा रहचक्कादिसु, एगसरा इत्यपि । २, २३२-३३-३४-३५ । ३. २३२-३३-३४-३५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy