SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ८४२-८५१] द्वितीय उद्देशक: कथं १ उच्यते - उत्तरमाणस्स णदि, सोधेतस्स व दवं तु उल्लेज्जा । पडिणीयजलक्खेवे, धुवणे फिडिते व 'सिण्हाए ॥८४६॥ पडिणीएण वा जले खित्ते सव्वोवहि कप्पे वा तं धोतं, पंथातो वा फिडियस्स उप्पहे उत्तरणेसु प्रोसाए उल्लेज्ज ॥४६॥ असुक्खवेंतस्स इमे दोसा - कुच्छणदोसा उल्लेण दावितकज्जपूरणं कुणति । उंडा य पमज्जंते, मलो य ाऊ ततो विसुवे ॥८५०॥ उल्ले असुक्खवेंतस्स कुहए पमज्जणकज्जं च ण करेति । अह उल्लेण पमज्जति तो दसंतेसु गोलया पडिबझंति, मलिणे य वासासु आउवधो भवति । एवं दोसगणं णाउं विसुभावे ति छायाए । जति ण सुनखेज्ज तो "प्रद्धायवे" देति, तह वि असुक्खंते "प्रायवे" सुक्खवेति, अंतरंतरे "मलेउ' पुणो प्रायवे ठवेति, एवं जाव मृक्खं मृदुकारणत्वात् ॥८५०॥ जे भिक्खू अचित्तपइट्टियं गंधं जिघति. जिघंत वा सातिज्जति ।।सू०॥ णिज्जीवे चंदणादिक? गंध जिंघति मासलहुँ । जो गंधो जीवजढो, दव्वं मीसो य हाति आच्चत्तो। संबद्धासंबद्धा य, जिंघणा तस्स णातन्वा ॥८५१॥ सर्वा नियुक्ति: "पूर्ववत् । जे भिक्खू पदमग्गं वा संकम वा पालवण वा सयमव करोति करेंतं वा सातिज्जति ॥सू०॥१०॥ पूर्ववत्, णवरं मासलहुं परकरणवज्जणं च । शेषं सनियुक्तिकं पूर्ववत् । जे भिक्खू दगवीणियं सयमेव करेइ; करेंतं वा सातिज्जति ॥२०॥११॥ सभाष्यं पूर्ववत् । जे भिक्खू सिक्कगं वा सिक्कगणंतगं वा सयमेव करेइ, करेंतं वा सातिज्जति ॥सू०॥१२॥ सभाष्यं पूर्ववत् । जे भिक्खू सोत्तियं वा रज्जुयं वा ( चिलिमिलि वा ) सयमेव करेइ, करेंतं वा सातिज्जति ॥सू०॥१३॥ १ हिम-करा । २ दर्शितकार्यः । ३ कुथिते । ४ गा० ८४८ उत्तरार्ध व्या० ।५ (प्र.उ.सू. १०)। ६ (प्र. उ० सू० ११) । ७ (प्र० उ० सू० १२)।८ (प्र० उ० सू० १३)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy