SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [सूत्र १४-१८ सभाष्यं पूर्ववत् । जे भिक्खू सूईए, उत्तरकरणं सयमेव करेड; करेंतं वा सातिज्जति ॥सू०॥१४॥ जे भिक्ख पिप्पलयस्स उत्तरकरणं सयमेव करेइ, करेंतं वा सातिज्जति ॥सू०॥१॥ जे भिक्खू णहच्छेयणस्स उत्तरकरणं सयमेव करेइ करतं वा सातिज्जति ।।सू०॥१६॥ जे भिक्खु कण्णसोहणयस्स उत्तरकरणं सयमेव करेइ; करेंतं वा सातिज्जति ॥सू०॥१७॥ सभाष्यं पूर्ववत् । जे भिक्खू लहुसगं फरुसं वयति, वयंतं वा सातिज्जति ॥सू०॥१८॥ "लहुसं" ईषदल्पं स्तोकमिति यावत् “फरुसं" णेवज्जियं अण्णं साहुं वदति भाषतेत्यर्थः । तं च फरुसं चउन्विहं - दव्वे खेत्ते काले, भावम्मि य लहुसगं भवे फरसं । एतेर्सि णाणत्तं, वोच्छामि अहाणुपुवीए ॥८५२॥ एतेसिं दव्ववेत्तकालाणं जहासंखं इमं वक्खाणं ।।८५२॥ . दव्वम्मि वत्थपत्तादिएसु खेते संथारवसधिमादीसु । काले तीतमणागत, भावे भेदा इमे होंति ॥८५३।। वत्थादिमपस्संतो, भणाति को णं सुवती महं तेणं । खेत्ते को मम ठाए, चिट्ठति मा वा इहं ठाहि ||८५४|| आदिग्गहणेणं डगलग-सूतिपिप्पलगादप्रो वि घेप्पंति । दव्वे वत्थपत्तादिएसु ति प्रस्य व्याख्या - वत्थपत्तसूइगादि अप्पणोच्चिया अपस्संतो एवं भणाति - महं अत्थि त्ति काउं इस्सा भावेण को णिई लभति ? इस्साभावेण वा महं तेण हडं एवं दव्यत्रो लहुसयं फरुसं भासति । खेत्तमो लहुसयं फरुसं तस्स संथारभूमीए कं चिट्ठयं पासित्ता भणति “को ममं संथारभूमीए ठाति अण्णं जाणमागो' । अहवा - मा मम संथारभूमीए ठाहि ।।८५४।। "काले तीतमणागते" त्ति अस्य व्याख्या - गंतव्वस्स न कालो, सुहसुत्ता केण बोधिता अम्हे । हीणाहियकालं वा, केण कतमिणं हवति काले ॥८५५|| १ (प्र० उ० सू० १४)। २ ( प्र० उ० सु० १५-१६-१७-१८ ) । ३ हृतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy