SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ८५२-८५९ द्वितीय उद्देशकः ते साहुणो पए गंतुमणा ततो उढविजंतो भणति - गंतव्वस्स ण कालो, भज्ज वि सुहसुत्ता, केप वेरिएण प्रषण्ण पडिबोहिया पम्ह। अहवा - हीणं मधियं वा कालं केण कयमिणं तं च इमं भवति काले "हीणातिरित्तो" ॥५॥ गंतब्बोसह-पडिलेह-परिणा-सुवण-भिक्ख-सज्झाए । हीणाहि वितहकरणे, एमादी चोदितो फरुसं ॥८५६! गिलाणस्स प्रोसहवार गंतव्वे हीणातिरित्तं । अहवा - आयरियपेसणादिणिमित्ते गिलाणोसहोवोगे वा पच्चूसावरण्हेसु पडिलेहणं पहुन्च, "परिणे" ति बेण पोरिसिमादियपच्चक्खायं तस्स पारिउकामस्स भत्तादीणं वा गंतुकामस्स उग्घाडा णवे त्ति मत्तपच्चक्खायस्स वा समाहिपाणगादि प्राणयन्वा होणाधिक कतं, पादोसियं वा काउं सुविणे सुविउ कामाणे, भिक्खं वा हिडिउं कामाणं, सज्झाए पट्ठवणावेलं पडुच्च कालवेलं का, एवमाइसु कारणेसु हीणाधियं करतो चोइमो फरुसं वएज्जा ॥८५६॥ अहवा इमो फरुसवयणुप्पाए पगारो - गच्छसि ण ताव कालो, लभसु धितिं किं तडप्फडस्से । अतिपच्छासि विबुद्धो, किं ज्झसितं पएतव्वं ॥७५७।। गुरुणा पुव्वं संदिट्ठो प्रोसहातिगमणे अण्णं तत्व गंतुकामं साधु पुच्छति - गच्छसि ? सो पुच्छितसाधु फरुसं वयति - ण ताव कालो, लभसु घिति, कि तहप्फड सेवं । अहवा - सो चेव पुच्छिमो भणति पच्छद्ध कंठं । एस गाहत्यो पडिलेहणादिपदेसु जत्य जत्य जुज्जते तत्र तत्र सर्वत्र योज्यम् ॥८५७॥ अहवा - दव्वादिणिमित्तं एवं फरुसं भासति - वत्थं वा पायं वा, गुरूण जोगं तु कणिमं लद्ध। . किंवा तुम लभिस्ससि, इति पुट्ठो बेति तं फरुसं ॥८५८|| एगेण अभिग्गहाणभिग्गहेण साघुणा गुरुपायोग्गं वत्थं पतं संथारगादि उग्गमियं, तमणेण साहुणा दिन, तेण सो उग्गौतसाह पुच्छियो- केणुग्गमित ? सो भति - मया, कि वा त्वं क्षमः पाषाणावलतो' मलद्धिमान् लप्स्यसि, एवं फरुसमाह ।।८५८॥ इदाणिं खेत्तं पडुच्च - खेत्तमहायणजोग्गं, वसधी संथारगा य पाओग्गा । केणुग्गमिता एते, तहेव फरुसं वदे पुट्ठो ॥८५६॥ क्षेत्रेऽप्येवम् ॥५६॥ १ अनादरे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy