SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१८ इदाणि तीतमणागतकालं पडुच्च - उडुवास सुहो कालो, तीतो केणेस जो इनो अहं । जो एस्सति वा एस्से, तहेव फरुसं वदे अहवा ॥८६०॥ "उड्ड" ति उडुबद्धकालो, "वास" ति वासाकालो। अहवा - "उडु" ति रिउ तस्मिन् वासः सुखेन उडुवासमुखः । शेषं कंठ्य ॥८६०॥ दव्वादिसु पच्छित्तं भण्णति - दव्वे खेत्ते काले, मासो लहुश्रो उ तीसु वि पदेसु । तवकालविसिट्ठो वा, आयरियादी चउण्हं पि ॥८६१।। दव्यखेत्तकालनिमित्तं फरुसं वयंतस्स पत्तेयं मासलहुं । प्रधवा मासो चेव मायरियस्स दोहिं गुरु । उवज्झायस्स तवगुरु । भिक्खुस्स कालगुरु । खुड्गस्स दोहिं लहू ॥८६१॥ इदाणिं भाव फरुसं भावे पुण कोधादी, कोहादि विणा तु कहं भवे फरसं । उवयारो पुण कीरति, दवाति समुप्पती जेणं ॥८६२॥ पुणसद्दो विसेसणे, किं विशेषयति ? भणति - दव्वादिएसु वि कोहादिभावो भवति ; इह तु दव्यादिणिरवेक्खो कोहादिभावो घेप्पति । एवं विसेसयति । दव्वादिसु कोहादिणा विणा फरुसं ण भवति । चोदग आह - तो किमिति दव्वादि फरुसं भन्नति भावफरुसमेव न भन्नइ ? आचार्याह- द्रव्यादीनां उपचारकरणमात्र, यतस्ते क्रोधादय: द्रव्यादिसमुत्था भवतीत्यथः ।।८६२।। भावफरुस-उप्पत्तिकारणभेदा इमे - आलत्ते वाहिते, वावारित पुच्छिते णिसढे य । फरुसवयणम्मि एए, पंचेव गमा मुणेयव्वा ।।८६३॥ "पालत्ते वाहित्ते वावारित" एषां त्रयाणां व्याख्या - आलावो देवदत्तादि, किं भो त्ति किं व वंदे त्ति । बाहरणं एहि इओ, वावारण गच्छ कुण वा वि॥८६॥ कंठा २"पुच्छ-णिसट्ठाण" दुवेण्ह वि इमा व्याख्या - पुच्छा कताकतेसु, आगतवच्चंत आतुरादीहिं । णिसिरण हिंडसु गेण्हमु, मुंजसु पित्र वा इमं भंते ॥८६शा कंठा १ गा० ८६३ । २ गा० ८६३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy