SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७२ पभाष्य-चूणिके निशीथसूत्रे [ सूत्र ७-१३ चत्तारि अधाकडए, दो मासा होंति अप्पपरिकम्मे । तेण पर वि य मग्गेज्जा, दिवड्ढमासं सपरिकम्मं ॥८४२।। एवं वि मग्गमाणे, जदि अण्णं पादपंछणं न लभे । तं चेवऽणुकड्ढेज्जा, जावऽण्णं लब्भती ताव ॥८४३॥ 'पूर्ववत् ॥८४३॥ एसेव गमो णियमा, समणीणं पादपुंछणे दुविधे । णवरं पुण णाणत्तं, चप्पडओ दडो तासिं ॥८४४॥ दुविहं --उस्सग्गियं अववातितं च । तासि दंडए विसेसो हत्थकम्मादिपरिहरणत्थं चप्पडयो कजति, न वृत्ताकृतिरित्यर्थः ॥८४४।। ने भिक्खू दारुदंडयं पादपुंछणयं विसुयावेइ, विसुयावेतं वा सातिज्जति ।।सू०।८।। विसुश्रावणसुक्कवणं, तं वच्चयमुंजपिच्चसंबद्धे । तं कठिण दोसकारण, ण कप्पती सुक्कवेतुं जे ॥८४५॥ तं विसुप्रावणं पडिसिझंति । वच्चयमुंजयचिप्पिएसु तद्दसिएसु वा, ते य सुक्का अतिकढिणा भवंति पमज्जणादिसु य ।।८४५॥ चोदक आह - तद्दोसपरिहारथिणा सबहा ण कायव्वमेव ? आचार्याह - न इति उच्यते - गटे हित विस्सरिते, झामियबूढे तहेव परिजुण्णे । असती दुल्लभपडिसेधतो य जतणा इमा तत्थ ॥८४६॥ एयमादिकारणेहिं कायव्वं इमाए जयणाए ॥८४६।। उस्सग्गियस्स पुव्विं, णिवाघाते गवेसणं कुज्जा । तस्सऽसती वाघाते, तस्सऽसती दारुदंडमए ॥८४७॥ कंठा ।।८४७।। मा जीवविराहणा भविस्सति । अतो ण उल्लेति ण वा सुक्कवेति । कारण उल्लेज्जा - बितियपदे वासासू, उदुबद्ध वा सिय ति तिमेज्जा । विसुयावण छायाए, अद्धातवमातवे मलणा ॥८४८॥ वासाकाले वग्धारियवृट्टिकायम्मि सग्गामपरग्गामे भिक्खादिगतस्स उल्लेज्जा । उदुबद्धे “वासिय" ति स्यात् कदाचित् ।।८४८।। १ उद्द० १ गा० ७५२, ७५३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy