SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ गगाथा ८२६-५४१ द्वितीय उद्देशकः जे भिक्खू दारुदंडयं पादपुंछणं परिभाएति, परिभाएं तं वा सातिज्जति।.सू०॥॥ विभयणं दानमित्यर्थः । जे भिक्खू दारुदंडयं पादपुंछणं परिभुंजइ, परिभुजंतं वा सातिज्जति ॥०॥६॥ परिभोगो तेन कार्यकारणमित्यर्थः ।। एसेव गमो णियमा, गहणे धरणे तहेव य क्यिारे । परिभायण परिभोए, पुब्धे अवरम्मि य पदम्मि ॥८३५॥ कंठा काउंसयं ण कप्पति, पुवकतंपि हु ण कप्पती घेत्तुं । धरणं तु अपरिभोगो, वितरण पुढे पराणुण्णा ॥८३६।। परिभायणं तु दाणं, सयं तु परिभुंजणं तदुपभोगो । गहणं पुन्यकतस्स उ, सयं परिकप्पते य धरणादी ॥८३७॥ गहणं णियमा पुवकयस्स, धारणादिपदा पुण चउरो सयं कते, परकते वा भवंति । सूत्राणि पंच । रहे ० २ सू० २ से ६ ) ॥८३७।। जे भिक्खू दारुदंडयं पादपुंछणं परं दिवड्ढायो मासाश्रो धरेइ, थरेतं वा सातिज्जति ॥सू०॥७॥ प्राणादि, प्रायसंजमविराहणा, मासलहु पच्छित्तं । उस्सग्गित-वाघातं, अहवा तं खलु तहेव दुविधं तु । जो भिक्खू परियट्टइ, परं दिवड्ढाउ मासातो ॥३८॥ उस्सग्गियवाघातादि तिण्णि वि परं दिवड्ढातो मासा उवरि कड्ढंतस्स दोसा इमे - सो आणा अणवत्थं मिच्छत्तविराधणं तथा दुविधं । पावति जम्हा तेणं, अण्णं पाउंछणं मग्गे ॥८३३॥ "अण्णं" ति उस्सग्गियणिव्वाघातियं ।।८३६i. इतरह वि ताव गरुयं, किं पुण भत्तोग्गहे अहव पाणे । भारे हत्थुवघातो जति पडणं संजमाताए ॥८४०॥ पूर्ववत् । तेण गुरुणा दंडपादपुंछणेण हत्थोवघाएहि घेप्पति, पडतं वा पायं विराहेज्जा, तत्थ भणागाढाति विराहणा, छक्कायविराहणा वा करेज्ज ।।८४०।। . तम्हा परं दिवड्ढामो मासातो ण वोढव्वं, अण्णं मग्गियव्वं इमाए जयणाए - उस्सग्गियवाघाते, सुत्तत्थ करेति मग्गणा होति । बितियम्मि सुत्तवज्ज, ततियम्मि तु दो वि वज्जेज्जा ॥४१॥ "बितियं" प्रववायुस्सग्गि, "ततियं" प्रववाताववातितं ॥८४१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy