SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र १-७ "इहरह" ति विणा भत्तपाणेण स्वभावेन गुरुरित्यर्थः । "कि" मित्यतिशये, "पुनः" विशेषणे. जतो डिग्गहे भत्तं वा पाणं वा गहितं तदा पुव्वं गुरु ततो गुरुतरं भवतीत्यर्थः । गुरुत्वाद्धस्तोपघातः, पडमाणं गुरुत्वात् जीवोपघातं करोति, पादोवरि प्रातोवघातं वा च सद्दा प्राणादप्रो दोसा । तम्हा दारुदंडयं पावपुंछ न गेहियव्वं ||२६|| कारणओ गेण्हेज्जा | ७० इमेय ते कारणा संजम खेत्तचुया वा, श्रद्धाणादिसु हिते व णट्ठे वा । पुव्वतस्स उ गहणं, उण्णिदसा जाव पिच्छं तु ॥ ८२६॥ जत्थ श्राहारोवहिसेज्जा काले वा सति सततं श्रविरुद्धो उवहि लम्भति, तं संजमखेतं, ताम्रो प्रसिवातिकारणेहि चुता । सेसं कंठं ||८३६॥ वेलुम वेत्तमओ, दारुमओ वा वि दंडगो तस्स । रयणी पमाणमेतो, तस्स दसा होंति भइयव्वा ||८३०|| दसा तस्स भाज्जा । कथं ? यद्यसो त्रयोविंशांगुल तदा णवांगुल दसा । भथासौ चतुविशांगुल तदा श्रष्टांगुला दसा । यद्यसौ पंचविशांगुलः तदा सप्तांगुला दसा | दंडदसाभ्यां महाकडे एकतमे द्वितीयं भजनीयमित्यर्थः ॥ ८३०॥ तं दारुदंडयं पादपुंछणं जो करे सयं भिक्ख । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ ८३१ ॥ कंठा हित विस्सरिते, भामियवूढे तहेव परिजुष्णे । सती दुल्लभपडिसेधतो य जतणा इमा तत्थ ||८३२॥ उस्सग्गियस्स पुव्विं णिव्वाघाते गवेसणं कुज्जा । तस्सऽसती वाघाते, तस्सऽसती दारुदंडमए ||८३३|| तम्मि विणिव्वाघाते, पुव्त्रकते चेव होति वाघाते । सती पुव्वकयस्स तु, कप्पति ताहे सयं करणं ॥ ८३४ || तमिव श्राववाति णि वाघाते पुव्वकए गहणं, पच्छा वाघांतपुव्वकए गहणं । असति पुव्वक्तस्स पच्छा सयं करणं ||३४|| जे भिक्खू दारुदंडयं पादपुंखणं गेण्हति, गेण्हतं वा सातिज्जति | | ० || २ || जे भिक्खु दारुदंडयं पादपुंछणं धरेड़, घरेंतं वा सातिजति ||८०|| ३ || गहियं संतं अपरिभोगेन धारयति । जे भिक्खू दारुदंडयं पादपंणं वितरह, वितरेतं वा साविज्जति ॥ ० ॥ ४ ॥ भ्रमणस्स साधोर्ग्रहणं पतिपुट्टे "वियरति" ग्रहणानुज्ञां ददातीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy