SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ८१६ -८२८ ] चतुभंगार्थंनरूपणार्थं गाथाद्वय माह जं तं णिव्वाघातं तं एगं उष्णियं तु घेत्तव्वं । उस्सग्गियवाघातं, उट्टियसणचचमुंजं च ॥ ८२३ ॥ पूर्वार्धन प्रथमभंगार्थः पश्चार्धेन द्वितीयभंगार्थः ॥ ८२३ ॥ णिव्वाघातववादी, दारुगदंडुण्णियाहिं दसियाहिं । अववातियवाघातं, उट्टियसणवच्चमुंजदसं ॥ ८२४॥ पूर्वार्धेन तृतीयभंगार्थः । पश्चार्धेन चतुर्थभंगार्थः ॥८२४॥ एवमेते चउरो भंगा विशेषार्थ प्रदर्शनार्थमन्येनाभिषानप्रकारेण प्रदर्श्यन्ते हवा उस्सग्गुस्सग्गियं च उस्सग्गओ य अववातं । अवादुस्सगं वा अववाओवाइयं चैव ॥ ८२५॥ उस्सग्गियगिव्वाघातादि चउरो जे भैया त एव चतुरः उत्सर्गोत्सर्गादि द्रष्टव्याः ॥८२॥ - द्वितीयभंगप्रदर्शनार्थं, तृतीय- चतुर्थभंगप्रतिषेधार्थं चेदमाह - एगंगि उण्णियं खलु असती तस्स दसिया उ ता चेव । ततो एगंगोट्टी, उण्णियउट्टियदसा चैव ॥ ८२६ ॥ प्रथम - जत्रो भण्णति द्वितीय उद्देशकः एगंगियउणियं संबद्धदसागं जं तं उस्सग्गुस्सग्गितं । इदाणि उस्सग्गाववातितं भष्णति । असति संबद्धदसागस्स उण्णिय - पट्टए उष्णियदसा लातिज्जंति, तस्सासति एगंगियं उट्टियं, तस्सासति उट्टियपट्टए उष्णियदसा, तस्सासति उट्टियपट्टए उट्टियदसा, तस्सासति उष्णियपट्टए सणादिदसा सव्वा णेया ॥ ८२६ ॥ - एवं सण वच्च मुंज चिप्पिते कोस- पट्ट - दुगुले य । पोते पेच्छेय तहा, दारुगदंडे बहू दोसा || ८२७|| के ते दोसा ? इमे - प्रसति उण्णियपट्टयस्स उट्टियपट्टए सणादिदसा सव्वा णेया । उट्टियपट्टासति सणयं एगंगियं । तस्सासति सणपट्टए उष्णियादिदसा या । वच्चगे वि एगंगियं उष्णियादिदसा सव्वा चारेयव्वा । एवं मुंजादिसु वि । णवरं - पिछे पट्टयं ण भवति । I चोदग ग्रह - ण सणवच्चगादिपट्टगेसु कोसेज्जपट्टगादिदसा प्रणाइण्णा । "प्रायरियाह - ता एव वरं, ण दारुडंडयं पादपुंखणं । कहं ? जतो दारुप्रदंडे बहू दोसा ||८२७ | १ पश्य गा० ८२४ । Jain Education International इधरहवि ताव गरुयं, किं पुण भत्तोग्गहे अधव पाणे । भारे हत्थुवघातो, पडमाणे संजमायाए || ८२८|| ६६ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy