SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणि के निशीथसूत्रे [ सूत्र "जे" ति णिसे, "भिक्खू" पूर्वोक्त, दारुमग्रो दंडअो जस्स तं दारुदंडयं, पादे पुछति जेण तं पादपुंछणं पट्टय - दुनिसिजबज्जियं रोहरणमित्यर्थः । तं जो करेति, करेंत वा सातिन्जति तम्स मासलहुं पच्छित्तं । एस सुत्तत्थो। एयं पुण सुतं प्रववातियं । इदाणि णिज्जुत्ति - वित्थरो पाउछणगं दुविधं, उस्सग्गियमाववातियं चेव । एक्केक्कं पि य दुविधं, णिव्वापातं चा वाघातं ।।८१६॥ "पाउंछणं" रोहरणं, तं दुविधं - उस्सग्गियं प्राववातियं च । उस्सग्गियं दुविधं - णिवाघातितं वाघातियं च । प्राववातितं पि य दुविधं-णियाघातित वाघातितं च ।।१६।। एतेसिं वक्खाणमियाणि भण्णति - जं तं णिचापातं, तं एगंगियमुणियं तु णायव्यं । वाघातें उट्टियं पि य, सणवच्च य मुंज पिच्चं च ॥२०॥ जं. उस्सग्गितं णिब्बाघातितं तं एगंगियं । एगि उष्णिय भवति । इदारिंण उस्सग्गे वाघातियं भण्णति - ज तस्सेव अणेगंगाप्रो उण्णिदसायो । असति तस्सेव उट्टदसाओ। असति तस्सेव सणदसानो। असति तस्सेव वच्चपिच्चदसाम्रो । वच्चो , तणविसेसो दर्भाकृतिर्भवति । असति तस्सेव मुंजपिच्चदसा मुंजो पिच्चिउ त्ति वा, विपिउ त्ति वा, कुट्टितो त्ति वा एगटुं । असति उण्णियस्स उट्टितपट्टतो एगंगदसो। एगंगासति उणिय-उट्ट-सणादिदसा चारेयवा । एते उस्सग्गित-वाघातप्रकारा अभिहिता इत्यर्थः ।।२०।। 'इदाणि अववातिकं दुविधं भण्णति - आवातं तव चेव य, तं णवरि दारुदंडगं होति । वाघाते अतिरेगो, इमो विसेसो तहिं होति ॥८२१॥ जहा उस्सग्गितं णिवाघातं उण्णिदस, वाघातितं च उट्टादिदसं भणितं, आववातितं तथा वक्तव्यमित्यर्थः । रोहरणपट्टयदुणिसेज्जवज्जियं दारूदंडयमेव तं भवति । उस्सग्गिय प्राववातितवाघाते अइरेगो इमो अण्णो वि दसाविसेसो भवति ।।८२१॥ उवरिं तु मजयस्सा, कोसेज्जय-पट्ट-पात्त-पिंछे य । संबंधे वि य तत्तो, एस विसेसो तु वाघाते ॥८२२१, रोहरणपट्टे दारुदंडे वा मुजदसा भवंति । मुंजदसाऽसति कोसेज्ज दसा, कोसेज्जा २वडप्रो भण्णति, तस्सासति दुगुल्लपट्टदसा, पट्टदसासति पोतदसा, पोत्तदसासति मोरंगपिछदसा । 'संबंधे दि य तत्तो" त्ति ततः कोसेतकादिविकप्पेसु वि संबंधासंबंधविकप्पेण रोहरणविकल्पा कार्या, आद्य भेदानामभावादित्यर्थः।।८२२॥ १ बृहत्कल्प उद्दे० २ सू० २५॥ शरस्तम्भः तं कुट्टयित्वा तदीयो यः क्षोदस्तं कतयन्ति। ततस्तै: वच्चकसूत्रः मुंजसूत्रश्च गोपा शवारको व्यूयते प्रावरणास्तरणानि च देशविशेषमासाद्य कुर्वन्ति । अतस्तन्निष्पन्नं रजोहरणं बच्चक- विष्पकं मंजविप्पकं वा भण्यते । २ टसरः इति भाषायां । ३ पश्य गा० ८२९ चूर्णि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy