SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ द्वितीय उद्देशकः - बितित भणि पढमो उद्देसो । इदाणि प्रवसरपत्तो बितिम्रो भण्णति । पढम-1 उद्देसगाण - संबंधकारिणी इमा गाहा भणिया तु श्रणुग्धाया, मासा ओघातिया दाणिं । परकरणं वा भणितं, सयकरणमियाणि चितियम्मि || ८१६ || पढमउद्द सए गुरुमासा भणिता । ग्रह इदाणि बितिए लहुमासा भष्णंति । अहवा - पढमुद्दे से परकरणं णिवारियं, इह बितिए सयंकरणं निवारिजति ॥ १६ ॥ हवा ऽयं संबंध: अव 'ण हेऽणंतर-मुत्ते घर - धूमसाडणं भाणत | रयहरणेण पमज्जित, तं केरिसमेस संबंधो ॥ ८१७॥ fafa - उद्देगपढमसुत्तातो हेट्ठा जं सुत्तं तं च पूइतं सुत्तं, तस्स प्रणंतरसुत्ते घर - धूमसाडणं भणियं, तं रोहरणेण साडिज्जति । तं रमोहरणं इमं भणति ॥ ८१७॥ हवा ऽयं संबंध: - - - उवकरणपूतियं पुण, भणितं करकमादिपदे वा, इहमवि अधमवि होति उवकरणं । हत्थस्स वावारो ||८१८॥ पढमुद्देगस्स अंतसुते उवकरणपूइतं भणितं । इह बितिय आदिसुत्ते उवकरणं चेव भण्णति । हवा ऽयं संबंध: पढमुद्दे सग प्रादिमुत्ते "करो" हत्यो, तस्स वावारो भणितो । इहावि दारुदंड -पाय- पुरंखणकरणं - हस्तव्यापार एव ॥१८॥ - Jain Education International अनेन संम्बन्धेनायातस्य द्वितीयोद्द` शकस्येदमादिसूत्रम् ने भिक्खू दारुदंडयं पायपुंछणयं करेह; करेंतं वा सातिज्जति ||०||१|| १ वाक्यालंकारे । २ अधः प्रपि । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy