SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - ५८ एवं पूतितसंभवो । पूतितं गेव्हंतस्स संजमविराहणा, प्रसुद्धगहणातो देवया पमत्तं छलेज्ज, श्रायविराहणा जिष्णे वा गेलण्णं भवेज्ज | ६६ बितियपदेणं श्राहारपूतितं गेण्हेज्ज - सोमोरिए, रायदुट्ठे भए व गेलण्णे । श्रद्वाण रोहए वा, गहणं आहारपूती || ८१२|| पूर्ववत् हिपूतितं इमेहिं कारणेहिं गेण्हेज्जा हित विस्सरिते, कामियवूढे तहेव परिजुण्णे | सती दुल्लहपडि सेवतो य गहणं तु उवधिस्स || ८१३ || कंठा पातपूतितं इमेहिं कारणेहिं गेण्हेज्जा - - सिवे मोरिए रायदुट्ठे भएं व गेलण्णे । असती दुल्लहपडि सेवतो य गहणं भवे पादे ।। ८१४॥ वसहिते इमे कारणा - -- सिवे मोरिए, रायदुट्ठे भए व गेलण्णे । वसधी - वाघाती वा असती वा वसहि गहणं तु ॥ ८१५ || मसिवगर्हिता वसह ण लब्भंति, पूइए द्वाअंति । श्रोमे पूइतवसहिट्टिया भत्तं लभंति | रा णिलुक्का प्रच्छति । भए वि एवं गेलणे श्रोसहकारणादि ट्ठिया ण लब्भति वा अण्णा, सुद्धवसहि - वाघाए पूतिताए ठायंति । असति वा सुद्धाए पूइयाए ठायंति । एवमादि प्रसिवादिकारणे वहिता सावतादि भए जाणिऊण अंतो पूतिताए ठायंतीत्यर्थः ॥ १५॥ ग्रंथाग्रं - १०६५ उभयं ५५६५ (५३६५) । विसेस - णिसीहचुण्णीए पढमो उद्देसो सम्मत्तो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy