SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८६८-२८७३ ] दशम उद्देशक: अणुग्धाइयहेउ संकप्पाण प्रणुग्धाइयाण तिष्ह वि इमं वक्खाणंअणुग्वातियं वहते, श्रवण्णऽणुघातउगं होति । अघातिय संकप्पिय, सुद्ध परिहारिय तत्रे य ॥२८६६॥ प्रणुग्धातिए त्ति वत्तव्वं ॥ २८६६ ॥ पूर्ववत् । णवरं जे सगच्छे सुद्धपरिहारतवाण प्रारूढा ते णज्जंति चेव । जे परगच्छातो श्रागता ते पुच्छिज्जंति - - को भंते ! परियाओ, सुत्तत्थ अभिग्गहो तवोकम्मं । कक्खडमकक्खडेसु य, सुद्धतवे मंडवा दोनि ॥ २८७०॥ इमा पढमा पुच्छा - गमगी गीओ, महंति कं वत्थु कस्स व सि जोग्गो ? । 9 गीति य भणिते, थिरमथिर तवे य कयजोग्गो ॥ २८७१ ॥ सो पुच्छिज्जति - किं तुमं गीयत्यो प्रगीयत्थों ? जति सो भणति - गोतो महं ति । तो पुण पुच्छिजति - कि आयरिश्रो ? उवज्झाम्रो ? पव्वत्तम्रो ? थेरो ? गणावच्छेतितो ? वसभो ? एतेसि एगतरे प्रक्खाए पुच्छिज्जति - कयमस्स तवस्स जोग्गो - सुद्धस्स, परिहारतवस्स ? थिरो प्रथिरोति । थिरो दृढो, तवकरणे बलवा ग्रह सो गीतोमि त्ति भणिज्जा प्रापुच्छिज्जति नित्यर्थः । श्रथिरो अंतरादेव भजते, नांतं नयतीत्यर्थः । पुणो थिरो अथिरो वा पुच्छिज्जति - तवे कयजोग्गो तवकरणेनाभ्यस्ततवो ॥ २८७१ ॥ गणम्मि नत्थि पुच्छा, अण्णगणादागयं च जं जाणे । परिया जम्म दिक्खा, अउणत्तीस वीसकोडी वा ॥ २८७२ ॥ - इदाणि "सुत्तत्थमि" ति अस्य व्याख्या सगणे या णत्थि पुच्छाश्रो, जो सगणवासिणो सब्वे णज्जंति जो जारियो, भण्णगणागतं पि जं जातं न पुच्छे । "भंते त्ति आमंतणवयणं, ""परियाए" त्ति परियाओ दुविहो - जम्मपरियाश्रो पव्वज्जापरिया य । जम्मपरिया जहण्गेण जस्स एगूणतीसवासा । कहं ? जम्मट्ठवरिसे पव्वतितो, णवमवरिसे उट्ठावितो, वीततिवरिसस्स दिट्टिवाओ उद्दिट्ठो, वृरिसेण जोगसमत्तों एवं एते श्रउणती सं वासा । उक्कोसेण सूणा पुत्रकोडी । पव्वज्जा एगूणवीसस्स दिट्टिवातो उद्दिट्ठो वरिसेण समत्तो, एते वीसं, उक्कोसेण देसूणा कोडी ||२८७२ || Jain Education International ६३ - णवमस्स ततियवत्थू, जहण्ण उक्कोस ऊणगा दस उ । सुत्तत्थऽभिग्गहे पुण, दव्वादितवो रयणमादी ॥२८७३ ॥ लवमस्स पुग्दस्स जहणेणं ततियं श्रायारवत्थू, तत्थ कालणाणं वणिज्जति, जाहे तं प्रधीयं । १ गा० २८७० । २ गा० २८७० । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy