SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - ३० उक्कोसेण जाहे कणगा दस पुत्र अधीता । समत्तदसपुत्रिणो परिहारतवो ण दिज्जति । सुत्तत्थस्स एवं पमाणं । "अभिग्गहे" त्ति श्रभिग्गहा दव्वखेत्तकालभावेहिं । "तवोकम्मं" पुण " रयणमादि" त्ति, रयणावली प्रादिसदातो कणगावली सीहनिक्कीलियं जवमज्भं वइरमज्भं चदाणयं ॥ २८७३ ॥ ६४ " कक्खडेसु य पच्छद्ध" अस्य व्याख्या - सुद्धपरिहारतवाणं कतमो कक्खडो ? कथमो वा कक्खडो ? 'एत्थ सेल- एरंड-मंडवेहिं दिट्ठतो कज्जति - जं मायति तं छुमति, सेलमए मंडवे ण एरंडे | उभयबलियम्मि एवं, परिहारो दुब्बले सुद्धो ॥ २८७४॥ सेलमंडवे जं माय तं सुभति ण सो भज्जति । एरंडमए पुण जावतियं सहइ तावतियं छुभति । एवं " उभयबलिए" त्ति धिइसंवगणावजुत्ते जं श्रावज्जते तं परिहारतवेण दिजति । जो पुण घितिसंघयणेहि "दुब्बलो" त्ति होणो तस्स सुद्धतवो वा होणतरं पि दिज्जति ॥ २८७४ ।। सीसो पुच्छति - कि सुद्धपरिहारतवाण एगावत्ती उत भिष्णा ? उच्यते - विट्ठिावती, सुद्धतवे चैव तह य परिहारे । वत्युं पुण सज्जा, दिज्ज ते तत्थ एगतरो ||२८७५|| सुद्धपरिहास्तवाण प्रविसेसिया श्रावत्ती प्रायरिया दीवन्ति । संघयणोवजुत्तं जाणिकगं परिहारतवो दिज्जति, इतरो वा सुद्धतवो, एवं एगतरां दिज्जति ॥ २८७५॥ इमेरिसाण सव्वकालं सुद्धतवो दिजति - सुद्धतवो अज्जाणं, अगियत्थे दुब्बले संघयणे । घितिबलिए य समण्णागएसु सव्वेसु परिहारो ||२८७६|| जाणं श्रगीयत्यस्स, घितीए दुब्बलस्स, संघयणहीणे, एतेसि सुद्धतत्रो दिज्जति । धितिबलजुत्तो त्रयणसमणिए पुरिसे परिहारतवो दिज्जति ॥ २८७६ || परिहारतवं पडिवज्जंते इमा विही - विउसग्गो जाणणट्ठा, ठवणाभीएस दोसु ठवितेसु । गडे पदीय राया, दितो भीय सत्थे ॥ २८७७|| I परिहारवं पडिवज्जते दव्वादि अप्पसत्थे वज्जेत्ता पसत्येसु दव्वादिसु काउसग्गो कीरइ, सेससाहू जाणणट्ठा । श्रालावणादिपदाण य ठवणा ठविज्जति, तेसु श्रठविएमु जति भीतो तो प्रासासो कीरइति । इमेहि म बीहे, पायच्छितं सुज्झह, महती य णिज्जरा भवति । कप्पट्ठियमणुपरिहारिया य दो सहाया ठविता । मेहिं गड-दी-तीराइदिट्ठतेहिं भीतस्स प्रासासो कीरति । अगडे पडियस्स प्रासासो कीरति - एस जो धावति, रज्जू आणिज्जति । प्रचिरा उत्तारेज्जसि, मा विसादं गेण्हसु । एवं जति गाऽऽसासिजति तो क्या ति भीएण तत्थ चैव मरेज्ज । १ गा० २८७० । २ गा० २८७० । ३ गा० २८७० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy