SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ समाष्य-चूणिके निशीथसूत्रे [सून २३-३० जे भिक्खू अणुग्धातियं सोच्चा गच्चा संभंजइ, संभुंजतं वा सातिज्जति ॥सू०॥२३॥ जे मिक्खू अणुग्धाइय-हेउं सोच्चा णचा संभुंजइ, सं जंतं वा सातिज्जति ॥१०॥२४॥ जे भिक्खू अणुग्धाइय-संकप्पं सोच्चा णच्चा संभुंजइ, संभुंजंतं वा सातिजति ॥०॥२५॥ जे भिक्खू अणुग्यातियं अणुग्धाइय-हेउं वा अणुग्याइय-संकप्पं वा सोचा णचा संभुंजइ, संभुंजतं वा सातिज्जति ॥२०॥२६॥ जे भिक्खू उग्धाइयं वा अणुग्धाइयं वा सोच्चा णचा संभुंजइ, संभुजंतं वा सातिज्जति ॥२०॥२७॥ ने भिक्खू उग्पाइय-हेउं वा अणुग्धाइय-हेउं वा सोचा णचा संमुंजइ, संभुजंतं वा सातिज्जति ॥०॥२८॥ जे भिक्खू उग्धाइय-संकप्पं वा अणुग्घाइय-संकप्पं वा सोच्चा णचा संभुंजइ, संभुंजतं वा सातिज्जति ।।मु०॥२६॥ जे भिक्खू उग्धाइयं वा अणुग्याइयं वा उग्धाइय-हेडं वा अणुग्घाइय-हेउं का उग्याइय-संकप्पं वा अणुग्धाइय-संकप्पं वा सोच्चा णचा संभुंजइ संभंजंतं वा सातिज्जति ॥सू०॥३०॥ 'एते छ सुत्ता। उग्घातियं णाम जं संतरं वहति लघुमित्यर्थः । अणुग्घातियं णाम जं णिरंतरं वहति गुरुमित्यर्थः । “सोच्चं" त्ति अण्णसगासागो, “णच्चं" ति सयमेव जाणित्ता, “संभुजे" ति एगप्रो भोजनं । उग्धाइयहेउसंकप्पाण उग्घातियाण तिण्ह वि इमं वक्खाणं - उग्धातियं वहंते, आवण्णुग्धायहेउगे होति । उग्धातिय-संकप्पिय, सुद्ध परिहारियतवे य ॥२८६८॥ उग्धातियं ति पायच्छित्तं वहंतस्स - पायच्छित्तमापण्णस्स जाव मणालोइयं ताव हेउ भण्णति, आलोइए "अमुगदिणे तुज्झयं पच्छित्तं दिजिहिति" ति संकप्पियं भन्नति । एवं पुण दुविधं पि दुविहं वहति - सुद्धतवेण वा परिहारतवेण वा । हेऊ वि सुद्धस्स तबस्स वा परिहारतवस्स वा । संकप्पियं पि सुद्धतवेण वा परिहारतवेण वा ॥२८६८।। १ 'कानि षड्सूत्राणि' इति सम्यग्विचारणीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy