SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८६१-२ दशम उद्देशकः "धर्मस्ये" त्ति अस्य व्याख्या - सुय-चरणे दुहा धम्मो, सुयस्स आसायणऽण्णहा दाणे । ऊणं देंते ण सुज्झति, चरणं आसायणा चरणे ।।२८६५॥ अण्णहा वदंतेण सुतं विरायिं । ऊणं देतेण चरणं विराधितं ॥२८६५॥ मग्गस्ये ति व्याख्या - नाणाति-तिविहा मग्गो, विराहितो होति अण्णहा दाणे । सुयमग्गो वेगट्ठा, मग्गो य सुयं चरणधम्मो ॥२८६६॥ पुचद्धं कंठें। सुयं ति वा मग्गो त्ति वा एगढें । अहवा - मग्गो सुप्रै भण्णति. धम्मो चरणं, एते विराहतेण मोक्खमणो विराहितो भवति । एवं संगम-प्रायविराहणानो असंखडादयो य दोसा, देवया छलेज्ज ॥२८६६।। बितियं गुरूवएसा, तववलिए उभयदुब्बल्लेवलिते। वेयावच्च अणुग्गह, विगिचणट्ठाए विवरीयं ॥२८६७॥ पायरियपरंपरोवदेसेण प्रागंतं गुरु लहुं वा वदंतो देंतो वा सुद्धो । “तवबलिय" ति चउत्थमादितव करणे बलियो, सो उग्घातिपायच्छित्ते दिणे भणाति - "किं ममेतेण कज्जं ति, अण्ण पि देति।" ताहे प्रायरितो अणुग्घातं देति, भणति - "इमं चेव पच्छित्तं, एतं मे अणुवउत्तण दिणं ।" "उभयदुबलो" णाम घितीए संघयणेण य, तस्स अणुग्घातिए वि उग्घातं दिज्जइ. जहा तरति वोढं । घितिसंघयणाण एगतरबलिए य तयणुरूवं दिज्जइ । "बलिए' त्ति - उभएण वि बलियस्स चियमंससोणियस्स दप्पुद्धरस्स उग्घातिए वि अणुग्घातं दिज्जति । जो पायरियाण वेयावच्चकरणे अब्भुज्जतो तस्स साणुग्गहं दिज्जति । भणियं च - "वेयावच्चकराणं होति अणुग्घाए वि उग्यातं" । अणुग्गहकसिणेण वा से दिजति, पायच्छित्ते दिण्णे छहिं दिवसेहिं गतेहि अण्णे छम्मासा जतिउं प्रावण्णो झोसिय छ आदिल्ला अण्णे छम्गासा दिज्जति । जो वा विगिचियबो तस्स अपच्छित्ते वि पच्छित्तं दिज्जति, अप्पे वा बहुं दिज्जति, वरं पच्छित्तो मग्गो णस्सिहिति ॥२८६७॥ जे भिक्खू उग्धाइयं सोच्चा णचा संभुंजइ, संभुंजत वा सातिज्जति ॥०॥१६॥ जे भिक्खू उग्धाइय-हेउं सोच्चा णच्चा संभुंजइ, संभुंजंतं वा सातिज्जति ॥सू०॥२०॥ जे भिक्खू उग्धाइय-संकप्पं सोच्चा णच्चा संभंजइ, संभुंजतं वा सातिज्जति ॥०॥२१॥ जे भिक्खू उग्धातियं उग्धातिय-हेउं वा उग्घातिय-संकप्पं वा सोच्चा णच्चा संभंजइ, संभुजंतं वा सातिज्जति ॥०॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy