SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र १५-२२ तेहिं पुरिसेहि तहेव कयं । ताहे सा वाणमंतरी तस्स गद्दभिल्लस्स उरि हणि मुत्तेउं व लत्ताहिं य हंतु गता । सो वि गद्दभिल्लो अबलो उन्मूलियो। उहिया उज्जेणी। भगिणी पुणरवि संजमे ठविया। एवं अधिकरणमुप्पाएउ प्रतिपतं सासेंति। एरिसे वि महारंभे कारणे विधीए सुद्धो अजयणापच्चतियं पुण करेंति पच्छित्तं ॥२८६०॥ जे भिक्खू उग्धातियं अणुग्धातियं वदति, वदंतं वा सातिज्जति ॥सू०॥१५॥ जे भिक्खू अणुग्धातियं उग्धातियं वदति, वदंतं वा सातिजति ॥२०॥१६॥ जे भिक्खू उग्धातियं अणुग्धातियं देति, देंतं वा सातिज्जति ॥२०॥१७॥ जे भिक्खू अणुग्धातियं उग्घातियं देति, देंतं वा सातिज्जति ॥२०॥१८॥ उग्घातियं लहुयं भण्णति, अणुग्धाइयं गुरुगं । “वदति" प्ररूपयति, "ददाति" प्रारोपयति । एवं विवरीएसु परूवणादाणेसु चउगुरुगं पच्छितं ।। उग्घायमणुग्घायं, वणुग्धायं तहा य उग्घायं । जे भिक्खू पच्छित्तं, वएज्ज दिज्जा व विवरीयं ॥२८६१॥ गतार्था प्रायश्चित्तस्य न्यूनाधिकदाने आज्ञाभंगादयो दोषाः - सो आणा अणवत्थं, मिच्छत्त-विराधणं तहा दुविधं । पावति जम्हा तेणं, अव्विवरीयं वदे दे वा ॥२८६२॥ विवरीयं परूवेतो देतो वा तित्यगराणं प्राणाभंग करेति, अण्णहा परूवणदाणेसु य प्रणवत्या कता भवति, अण्णहा परूवणदाणेहि य मिच्छत्तं जणेति, जहा एयं तहा अन्यदपि सर्वमलीकमिति, ऊणे चरणस्स असुद्धी, अधिके साधुपीडा । एवं दुविहा विराहणा भवति, जम्हा एते दोसा तम्हा अविवरीयं वदति देति वा ॥२८६२॥ परितावमणणुकंपा, भयं च लहुगम्मि पत्ते गुरु देतो। वीसत्थया ण सुज्मइ, इयरे अलियं वदंते य ॥२८६३॥ लहुगम्मि पत्ते गुरु देते साहुस्स परितावणा कता, भणणुकंपा य, भयेण य पुणो णालोयेति । इतरे ति गुरु पत्ते लहुँ देते वीसत्थताए य पुणो पडिसेवेति, ण य से चारितं सुज्झइ । एते देते दोसा। वदंते पुण दोसु वि सुत्तेसु प्रलियं भवति ॥२८६३।।। किं चान्यत् - अप्पच्छित्ते उ पच्छित्तं, पच्छित्ते अइमत्तया । धम्मस्सासायणा तिव्वा, मग्गस्स य विराधणा ॥२८६४॥ अप्पच्चित्ते अणावत्तीए जो पच्छित्तं देति, पत्ते वा मावत्तीए जो प्रतिप्पमाणं पच्छित्तं देति, सो सुप्रचरण धम्मस्स भासादणं गाढं करेति, दर्शनज्ञानपरणात्मकस्य च मार्गस्य विराधणां करोति ॥२८६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy