SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१४ जति थोवं प्रावण्णो तत्थ जति आयरिश्रो तस्स अतिरेगं देति, ऊणं वा, तो जत्तिएण पहियमूणं वा देति, तमायरियस्स पच्छित्तं भवति । तम्हा सुत्तेण पट्टवणा । जो पुण सुत्तं णेच्छति सुत्तत्थाभिहियं वा पछित्तं णेच्छति, तस्स णिज्जूहणा विसंभोग इत्यर्थः ।।२८५७।। जेणऽहियं ऊणं वा, ददाति तावतियमप्पणो पावे । अहवण सुत्तादेसे, पावति चउरो अणुग्घाया ॥२८५८॥ पूर्वाधं गतार्थम् । अहवा - पायरियो ऊणातिरित्तं देंतो सुत्तादेसेण चउगुरु पावति । तं च इमं सुत्त""जे भिक्खू उग्घातियं अणुग्घातियं वदति अणुग्घातियं उम्घातियं वदति उग्घातियं अणुग्घातियं देइ अणुग्घातियं उग्घातियं देइ" तस्स चउगुरु पच्छितं भवतीत्यर्थः ॥२८५८।। बितियं उप्याएतं, सासणपंते असझ पंचपदा । आगाढे कारणम्मी, राया संसारिए जयणा ॥२८५४॥ कोइ पडिणीपो गिहत्थो, तस्स सासणहेतुं, तेण समाणमधिकरणमुप्पादेउं सो सासिज्जति । मप्पणा असमत्थो भागाढे कारणे (संजय-गाम) गामं णगरं देसं रज्जं एतेहिं पंचहिं पदेहिं सहितो सासेति, असमत्थो असहाम्रो वा रायसंसारियं कुज्जा, अणुसट्ठी धम्मकहा-विज्जा-णिमित्तादिएहिं जाउं । एसा जयणा। अहवा - पुवं गामभोइयस्स, पच्छा तस्सामिणो, एवं उत्तरुत्तरं, पच्छा जाव राया संसारियं कुज्जा । एसा वा जयणा-रायाणे पुण पंते तं रायाणं फेडिउं तत्वंसज अण्णवंसजं वा भयं ठवेति ॥२८५६।। जो इमेहिं गुणेहि जुत्तो फेडेति तस्स - विज्जा-ओरस्सरली, तेयसलद्धी सहायलद्धी वा । उप्पाएतुं सासति, अतिपंतं कालगऽज्जो वा ॥२८६०॥ जो विज्जाबलेण जुत्तो जहा-प्रज्ज खउडो । उरस्सजेण वा बाहुबलेण जुतो जहा-बाहुबली । तेयलद्धीए वा सलद्धी जहा-बभदत्तो पुञ्चभवे संभूतो। सहायलद्धीए वा जहा-हरिएसबलो। एरिसो अधिकरणं उप्पाएउं अतिपंतं सासेति । जहा-कालगज्जेण गद्दभिल्लो सासियो। को उ गद्दभिल्लो? को वा कालगन्जो ? कम्मि वा कज्जे सासितो! १ भने वर्तमानानीमानि चत्वार्यपि सूत्राणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy