SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८४८-२८५७ ] दशम उद्देशकः अहवा - संजताण अघिको गुरू । गिहीण तदधिको गिहत्थो भवति । तुशब्दो विकल्पे, पासंडी चेत्यर्थः । गाम-पुर-देस-रज्जाण जे अधिवा भण्णंति - गामस्स गामउडो व्यापृतक इत्यर्थः । पुरस्स सेट्ठी कोट्टवालो वा, देसस्स देसकुट्टो वा, देसव्यापृतको वा, रज्जस्स महामंत्री, राजा वा, एतेसि एगतरेण उभएण वा संजुत्तो गच्छति ॥२८५२॥ "'जा जहिं आरोवणा भणिता" अस्य व्याख्या - संजयगणेण तदधिवेण वा सहितो वच्चामि त्ति संकप्पे चउलहुँ। तहिं वच्चंते गुरुगा, दोसु उ छल्लहुग गहणे छग्गुरुगा। उग्गिण पहरण, छेदो मूलं जत्थ वा पंथे ॥२८५३॥ एगतरोभएण वा संजते पदभेदातिपंथे वच्चंतस्स चउगुरु, पहरण-मग्गणदितु य दोसु पदेसु छल्लहुँ, गहिए छम्गुरु, उगिणपहरिएसु दोसु पदेसु जहासंखं छेदो मूलं च, परितावणादियं पंथे वा पुढवादियं सव्वं दट्ठव्वं । गिहत्थादिएहि एगतरोभयसहितो गच्छामि त्ति संकप्पेति चउगुरु, पदभेदादिपंथे पहरणमग्गणे य दोसु वि पदेसु छल्लहुं । शेषं पूर्ववत् । एवं भिक्खुस्स भणियं ॥२८५३॥ एसेव गमो नियमा, गणि आयरिए य होइ णायव्यो । नवरं पुण णाणतं, अणवठ्ठप्पो य पारंची ॥२८५४॥ उवज्झाए प्रायरिए य एसेव विधी । णवरं - हेट्ठा पदं हुसति उरि प्रणवट्ठ-पारंचिया भवंति । अहवा- तवारिहा सारिसा चेव, उवज्झायस्स मूलठाणे प्रणवट्ठो, पायरियस्स पारंचियं ।।२८५४।। तवारिहाण इमो विसेसो - भिक्खुस्स दोहि लहुगा, गणवच्छे गुरुग एगमेगेणं । उवज्झाए आयरिए, दोहिं गुरुगं तु णाणत्तं ॥२८५॥ भिक्खुस्स दोहि वि लहुगा । पायरिये संते उवज्झायो गणवच्छो वि भण्णति, तस्स तवारिहा अण्णतरेण तवेण वा कालेण वा गुरू प्रादिज्जति । ___ अण्णे भणंति - तवगुरु चेव । कालगते आयरिए उवज्झायो जाव अणभिसित्तो प्रायरियपदं अणुसीलतो एवं उवज्झायो प्रायरियो भण्णति, पायरियस्स तवारिहा दोहि वि गुरुगा, एयं 'णाणत्तं" विसेसो ॥२८५५॥ काऊण अकाऊण व, उवसंत उवट्टियस्स पच्छित्तं । सुत्तेण उ पट्टवणा, असुते रागो य दोसो वा ॥२८५६॥ गिहत्थस्स प्रवकारं काउं प्रकाउ वा जतो उवसंतो गुरुस्स पालोयण-विहाणेण अपुणकरणेण उवट्टियस्स तस्स पच्छित्तं सुत्तेण पट्टविजाति ति, पट्टाविज्रति - तस्याग्रतो निगद्यते "इदं ते प्रायश्चित्तमिति" । प्रमुत्तोवदेसेणं पुण पायच्छित्तं प्रप्पं देतस्स रागो, बहुं देंतस्स दोसो ॥२८५६॥ थोवं जति आवण्णो, अतिरेगं देति तस्स तं होति । सुत्तेण उ पट्टवणा, सुत्तमणिच्छंते णिज्जुहणा ॥२८५७।। १गा०२८५१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy