SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ५६ सभाष्य-चूमिके निशीथसूत्रे [ सूत्र-१४ दसणावरणोवनो। एवं तिमिरपडलेहिं पुरिसस्स तमो भवति - न किंचित् पश्यतीत्यर्थः । तेण उवमा जस्स कज्जति सो भण्णति तमतिमिरपडलभूतो। इहापि भूतशब्दो उपमा, यथाऽसौ पुमान् दर्शनावरणोदयान किंचित् पश्यति । एवं चारित्रावरणकषायोदयादिह परलोके हितं न किंचित् पश्यति । ऐश्वर्याजीविताद्वा भ्रसनं पापं तं तस्स गिहत्यस्स वितेति । तम्मि पाप-ववसिते पच्छिते इमा मगणा भणति ॥२८४७॥ वचामि वश्चमाणे, चतुरो लहुगा य होति गुरुगा य । (पंथे) पहरण मग्गण लद्धे गहणम्मि य छल्लहू गुरुगा ॥२८४८॥ वच्चामि तं गिहत्यं पंता वेमि ति संकप्पकरणे चउलहुमा, पदभेदातिपंथे वच्चंतस्स चउगुरुगा, पहरणमग्गणे छल्लहुगा, पहरणे लढे गहिते य छग्गुरुगा ॥२८४८।। उग्गिण्णदिण्ण अमाये, छेदो तिसु वेगसारणे मूलं । दोसु य अणवठ्ठप्पो, तप्पभिति होति पारंची ॥२८४६॥ उगिणे छेदो, पहरिते मूलं । अण्णे भणंति - उग्गिणे पहरिते य अमते छेदो, मते मूल । “जं जत्य' ति परितावणादियं च जं जत्य संभवति तं कतव्वं ॥२८४९॥ अहवा - तं संजयं गिहत्थवहाए पालतं सो चेव गिहत्यो। तं चेव निहवेती, बंधण णिच्छुभण कडगमद्दो वा । आयरिए गच्छम्मि य, कुलगणसंधे य पत्थारो ॥२८५०॥ तं संजयं णिटुवेति व्यापादयति बंधति वा, वसहि-णिवेसण-गाम-णगर-देस-रज्जातो वा णिच्छुमति घाडयतीत्यर्थः, जंतेण वा पोलति । अहवा- कडगमद्दो एगस्स रुट्ठो सव्वं चेव गच्छं व्यापादयति । जहा खंदगगच्छो पालएण। अहवा - मायरियाण बंधण-णिच्छुभण-कडगमई करेति, एवं कुलसमवायं दातुं कुलस्स करेति । एवं गणस्स संघस्स एस पत्यारो । प्रह एग प्रणेगे वा गामे गगरे पंथे वा जंजत्य पासतितं तत्येव व्यापादयति। एस पत्यारो भण्णति ॥२८५०॥ एवं एगागिणो वच्चंतस्स आरोवणा दोसा य भणिया । इदाणिं सहायसहियस्स प्रारोवणा भण्णति - संजयगणे गिहिगणे, गामे गगरे य देस रज्जे य । अहिवति रायकुलम्मि य, जा जहिं आरोवणा मणिता ॥२८५१|| बहू संजते मेलेता तं संजयगणं महायं गेहति । एवं गिहिगणं । तं पुण गामं णगरं देसं रज्जं, अहिपति ति मह एतेसिं चेव मधिया सहाया, ते गेण्हति । मणं वा कि चि रायकुलं सहायं गेहनि, जहा-सगा कालगज्जेण। एगागिणो जा अंकप्पादिगा पोरोवणा भणिता इहावि सच्चेव दट्टया ॥२८५१॥ संजयगुरू तदहिवो, गिही तु गाम पुर देस रज्जे वा। एएसि चिय अहवा, एगतरजुभो उभयभो वा ॥२८५२॥ संजयाचं जो गुरु सो सदधिवो भणति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy