SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २८४० - २८४७ ] safaint विहणा, ण य वोच्छिष्णा इहं तुह कसाया । सिं पायासं, जणइस्ससि वच्च तत्थेव || २८४४ || गतार्थाः सिटुम्मि ण संगिज्झइ, संकंतम्मि उ असणे लहुया । गरुगा यण- कहणे, एगतरपदोसतो जं च ॥२८४५|| दशम उद्देशकः वसंतेहि साहुम्मिश्रणं गणं संकते मूलायरिएण साहुसंघाडगो पट्टवेयन्त्रो । तत्थ सो गतो ते संघाडएण सिट्टे कहिते सो तेहि ण संगहियव्वो । ग्रह पुण मूलायरियो तेसि साहुसंघाडयं ण पटुत्रेति तो चउलहुं, सो साहुसंघाडगो बहुजणमज्झे " एस द्धिम्मो गिहीहि समाणं अधिकरणं काउमागम्रो" एवं प्रजयणकणे चउगुरुगा पच्छितं । प्रजयणाते कहिते सो साधू एगतरस्स पदुट्टो जं क हिति तं ते अजयणाकही पावेंति । "एगतरो" ति साहुसंघाडग गिही य । ग्रहवा – साहुसंघाडगो मूलायरिश्रो य । अधवा 1 मूलायरिओ जस्स समोवं संकेतो य ॥२८४५॥ तम्हा अजयणं वज्जेउ इमा विधी - उवसामितो गत्थो, तुमं पि खामेहि एहि वच्चामो | ', दोसा हु अणुवसंते, पण सुज्झए तुज्झ सामयियं ||२८४६ || ५५ पुव्वं गुरुणो एगंते कहेउं पच्छा सो साधू एगंते भणति - "उवसामितो सो गिहत्थो, एहि बच्चामो, तुमं पितं खामेह, प्रणुवसमंतस्स इहलोगपरलोगे य बहु दोसा । समभावो - सामायियं तं सकस यस्स णो विभेज्जा" । एवं एगंते भणितो जति णोवसमति तो एवं चैव गणमज्भे भण्णति, एवं भणिए कोति गच्छति, कोति ण गच्छति ॥ २८४ ॥ तिव्वकसायपरिणतोय भणति - "तस्स गिहिणो निमित्तेणं इहं पि ठाणं ण लभामि - तमतिमिरपडलओ, पावं चिंते दीहसंसारी | पावं ववसितुकामो, पच्छित्ते मग्गणा होति || २८४७|| कण्हचउद्दसीए राम्रो भासुरदव्वाभावो तमं भणति तम्मि चेव रातो जदा रयरेणुधूमधूमिगा भवति तदा तमतिमिरं भण्णति, जदा पुण ताए चैव रातीए रयायिया मेहदुद्दिणं च भवति तदा तमतिमिरपडलं भण्णति – सुट्ठे अंधकारं ण तत्थ पुरिसो कि चि पासति । एवं पुरिसो कसाय-उदएण तिव्वतिव्वतरतिव्वतमेण तमतिमिरपडलभूतो भण्ाति । भूतशब्दः द्रव्यान्धकार सादृश्यौपम्यार्थे द्रष्टव्यः । Jain Education International अहवा तम एवं तिमिरं - तमतिमिरं तमतिमिरमेव पडलं - तमतिमिरपडलं, अंधकारविशेषमित्यर्थः, तेण उवमा कजति तेण तमतिमिरपडलभूतो । इहापि भूतशब्दः उपमार्थे । यथा अन्धकारेण ण किचिदुपलभ्यते एवं तीव्रकषायोदयान चारित्रगुणः कश्चिदुपलभ्यते । ग्रहवा - पित्तुदयविकारेण य दव्वचक्खिदियस्स सबलीकरणं तिमिरं भण्णति । दव्विंदियसबलभावे य दंसणावरणकम्मोदमो भवति । सिमुदयविकारेण य दव्वचक्खिदियस्संतरणं पडलं भण्णति, तम्भावे य चमखु For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy