________________
समाष्य-चूणिके निशीथसूत्रे
[सूत्र-१४
ते पुण इमेरिसगुणजुत्ता वसभा पुज्विं पट्टविज्जति ।
तस्संबंधि सुही वा, पगया श्रोयस्सिणो गहियवक्का ।
तस्सेव सुही सहिया, गति थेरा तगं पुत्वं ॥२८४०॥ "तस्स" त्ति-गिहिणो जे सयण, मित्ता वा, लोगे वा पगता प्रख्याता, "उय" ति तेयस्सिणो खीरासवादि-लद्धिसंपण्णा, मिटवाक्या सबवहारप्रयोगवशा भणंता गिहियवक्का भवंति, एरिसा वसभा तस्स गिहिणो जे अण्णे गिहीसंबंधे सुहिणो वा तेहिं सहिया गर्नेति, पूर्वमिति प्रथमं, पश्चात् साधु नयिष्यंति, थिरसभा वा येरा, परिणयवया वा थेरा ॥२८४०॥ तस्सग्गतो इमेरिसं भणंति -
सो णिच्छुभति साधू, आयरिए तं च जुज्जसि गमेतुं ।
नाऊण वत्थुभावं, तस्स जति गंति गिहिसहिता ॥२८४१॥ जेण साहुणा तुमे समं कलहितं सो साधू पायरिएण धाडिज्जति, अम्हं पायरिया ण सुट्ठ सुर्णेति, तव च पायरियं जुज्जति गमेउं, जइ मायरियं गमेति खमति य तो लटुं ।
"पेच्छामो” त्ति अस्य व्याख्या - ‘णाउण वत्थु" पच्छद्धं, कूराकूरं गिहिवत्युमा । केण वाऽभिप्पाएण भणति - "प्राणेहि" ति किं हंतुकामो खमेउकामो वा? एवं पाऊण तस्स जहणेति तो जे संबंधी सुही वा गिही तेहिं सहिता तं साहू ऐति ।।२८४१॥
___ अह सो गिही तिव्वकसानो उवसामिजंतो वि ण उवसमति तो तस्स साहुस्स गच्छस्स य संरक्खणट्ठा इमा विधी -
वीसु उवस्सते वा, ठवेति पेसिति फड्डपतिणो बा ।
देंति सहाते सव्वे, व णिति गिहिते अणुवसेंते ॥२८४२॥ वीसुं पृथक् अण्णम्मि उवस्सयम्मि एत साहुं ठवेति, अण्णगामे वा जे फड्डया तेसु जे मायरिया तं ताण पट्ठवेंति, णितस्स य सहाए देंति, ग्रह मासकप्पो पुण्णो तो सव्वे णिति, एवं गृहस्थे अनुपशान्ते निर्गच्छन्तीत्यर्थः ॥२८४२।।।
अह सो गिही उवसामिज्जतो उवसमति, साहू णोवसमति तो से भिक्खादिकिरियादिसु इमं पच्छित्तं -
अविश्रोसियम्मि लहुगा, भिक्खवियारे य वसहि गामे य ।
गणसंकमणे भणंते, इहं पि तत्थेव वच्चाहि ॥२८४३॥ जति अणुवसंतो साहू भिवखं हिंडति, वियार-विहारभूमि वा गच्छति, वसहीउप्पायणट्ठा वा गामं पविसति, वसहोमो वा अण्णसाधु-वसहि गच्छति, तो सव्वेसु च उलहुगा पच्छित्तं ।
अतितिव्वकसायाभिभूतो अj गणं मंकतो तं अण्णगणिच्चया भणंति - "इहं पि गिहीअसहणा प्रत्थि तुम पि प्रसहणो, मा तेहिं समाणं अधिकरणं काहिति, तत्थेव वच्चावि" ॥२८४३॥
१ गा० २८३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org