SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-३६ पिप्पलग-णक्खच्छेयणाणं अप्पणे इमा विही - मज्झत्र गेण्हिऊण, हत्थे उत्ताणयम्मि वा काउं। भूमीए वा ठवेतुं, एस विधी होति अप्पिणणे ॥६८२॥ उभयतो धारणसंभवायो मज्झे गिहिऊण अप्पेति । सेसं कंठं ॥६८२॥ कण्णं सोधिस्सामि त्ति जाइ दंतसोधणं कुणति । अहवा वि दंतसोधण, काहेंतो सोहती कण्णे ॥६८३॥ 'तामो चेव गाहाम्रो - लामालाभपरिच्छा, दुल्लम-अचियत्त-सहस-अपिणणे ! 'बारससु वि सुत्तेसु अ, अवरपदा होंति णायव्वा ॥६८४॥ कंठा ॥६८४॥ जे भिक्खू लाउय-पादं वा दारू-पादं वा मट्टिया-पादं वा अण्णउत्थिएण वा गारथिएण वा परिघट्टावेइ वा संठवेति वा जमावइ वा अलमप्पणो करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाण अण्णमण्णस्स वियरइ, वियरंतं वा सातिज्जति ।।सू०॥३६।। दोद्धियकं तुबघटितं, मृन्मयं कपालकादि, परिघट्टणं अणिम्मोप्रणं, संठवणं मुहादीणं, जमावणं विसमाण समीकरणं । "अल" पज्जतं सक्केति प्रप्पणो काउंति वुत्तं भवति । “जाणइ" जहाण वट्टति अण्णउत्थियगारत्यिएहि कारावेउं जाणाति वा, सुत्तं सरति एस अम्ह उवएसो पच्छित्तं वा सरइ, 'अण्णमण" गिहत्थऽण उत्थिया, ताण "वितरति" प्रयच्छति कारयतीत्यर्थः । अहवा-गुरुः पृष्टः साधुभिर्यथागृहस्थान्यतीथिकैर्वा कारापयामः, ततः प्रयच्छत अनुज्ञा ददातीत्ययः । भणियो सुत्तत्थो। इदाणि णिज्जुत्तिवित्थरो भण्णति - लाउयदारुयपाते, मट्टियपादे य तिविधमेक्कक्के । बहुयप्पअपरिकम्मे, एक्केक्कं तं भवे कमसो ॥६८५॥ एकैकं त्रिविधं - बहु-अप्प-अपरिकम्ममिति । पुनरप्येककं त्रिविधं जघन्यादि । अहवा - द्वितीयमेककवचनं निगमनवाक्यमाहुः ।।६८५॥ परिकम्मणमुक्कोसं, गुणेहि तु जहण्णतं पढमपातं । बितियं दोहि वि मज्झ, पढमेण विवजिओ ततिए ॥६८६।। १ सूचि सूत्रवत् । २ याचना के चार प्रविधि से याचना के चार, अन्यार्थ याचना के चार, और प्रविधि से प्रत्यर्पण के चार, एवं बारह । ३ निर्मापण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy