SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भाव्यगाथा ६८२-६१२] प्रथम उद्देशक: पढम बहुपरिकम्म, तं गुणेहि जहणं, प्रात्मसंयमोपघातबहुत्वात् । अप्पपरिकम्म बितियं, तं पुणेहि मज्झिम, अल्लात्मसंयमोपघातत्वात् । अपरिकम्म ततियं, तं गुणेहिं उक्कोस, जतो पढमस्स विवज्जए. बट्टति, प्रात्मनो संयमस्स चानुपातित्वात् ॥६८६॥ बहुअप्पग्रहाकडाणं किं सरूवं ? इमं - श्रद्धगुला परेणं, छिज्जंतं होति सपरिकम्मं तु। अद्धंगुलमेगं तू , छिज्जंतं अप्पपरिकम्मं ॥६८७॥ भदंगुलापरेण छिज्जतं बहुपरिकम्मं भवति । जाव भद्धंगुलं ताव अप्पपरिकम्मं ॥६॥ जं पुवकतमुहं वा, कतलेवं वा वि लम्भए पादं । तं होति अहाकडयं, तेसि पमाणं इमं होति ॥६८८॥ प्रहाकडं जं पुवकयमुह, कयलेवं तं कुत्तियावणे लम्भति, णिण्हगो वा देति, पडिमापडिणियत्तो समणोवासगो वा देति, तं पादं दुविहं - पडिग्गहो मत्तो वा ।।६८८॥ पडिग्गहो इमो - तिण्णि विहत्थी चउरंगुलं च माणस्स मज्झिमपमाणं । एतो हीण जहण्णं, अतिरेगतरं तु उक्कोसं ॥६८६।। कंठा ।.६८६॥ उक्कोस-तिसा-मासे, दुगाउ अद्धाणमागतो साधू । चउरंगुलं तु वज्जे, भत्तपाणपज्जत्तियं हेट्ठा ॥६६॥ जेट्ठो प्रासाढो प्र उक्कोस-तिसा-मासा भवंति। उरि चउरंगुलं वज्जेत्तु हेट्ठा भारयं पज्जत्तिय भवति ॥६६॥ एवं चेव पमाणं, सविसेसवरं अणुग्गहपवत्तं । कंतारे दुभिक्खे, रोहगमादीसु भइयव्वं ॥६६॥ “सविसेसतर" वृहत्तरं गच्छानुग्रहाय प्रवर्तते उग्राह्यते इत्यर्थः। "कंतार" मडवी, दुभिक्खे रोहगे वा अच्छताण, "भजना" सेवना परिभोगमित्यर्थः ॥६६१॥ इदाणिं मत्तमो - भत्तस्स व पाणस्स व, एगतरागस्स जो भवे भरितो। पजो साहुस्स तु एतं किर मत्तअपमाणं ॥६६२॥ जो मागहो पत्थो, सविसेसतरं तु मत्तयपमाणं । दो सु वि दन्वगहणं, वासा-वासासु अहिगारो॥ यदासूबोदणस्स भरिउ, दुगाउ श्रद्धाणमागो साहू । भुजइ एगट्ठाणे, एवं किर मत्तगपमाणं ॥ १ कोष्ठान्तर्गतं गाथाढयं पूनासत्कप्रतो नोपलम्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy