SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६७३-६८१) प्रथम उदक. अप्पणे विधी भण्णति - गहणमि गिहिऊणं, हत्थे उत्ताणगम्मि वा का। भूमीए व ठवेतुं, एस विही होती अप्पिणणे ॥६७७॥ गहणं पासमो तम्मि सयं गेण्हि ऊण प्रणिएणं ( प्रण्यग्रभागेन ) गिहत्यस्स अप्पेति । एवं संजयपोगो " भवति । उत्ताणगंम्मि वा हत्ये वितिरिच्छं प्रणिएण वा ठवेति । एवं भूमीए वि. टवेति ।।६७७॥ एतेसिं च उण्ह वि सुत्ताणं इमे बितियपदा - लामालाभपरिच्छा, दुल्लभ-अचियत्त-सहस अप्पिणण । चउसु वि पदेसु एते, अवरपदा होंति णायव्वा ॥६७८|| साहू खेत्तपडिलेहगा गता कि सूती मग्गिता लब्भति ण व त्ति प्रणट्ठाए मग्गेज्जा । पत्तरािवणट्ठाए दुल्लभाम्रो सूतीनो वत्यसिवणट्टमवि 'णीयाए पत्तं सिव्विज्जति, तं पुण जयणाए सिव्वेति जहा ण दीसति । कोइ सभावेण अचियत्तो साहू सो ण लम्मति, तस्स वा णामेण ण लभति, ताहे अप्पणो अट्टाए जाइ तस्स देज्जा "सहस" प्रणाभोएण वा अविहीए अप्पिणेज्जा ॥६७८॥ जे भिक्खू अविहीए पिप्पलगं पञ्चप्पिणति, पञ्चप्पिणंतं वा सातिज्जिति ।।सू०॥३६।। जे भिक्खु अविहीए णहच्छेयणगं पञ्चप्पिणइ, पञ्चप्पिणतं वा सातिज्जति ॥सू०॥३७॥ जे भिक्खू अविहीए कण्णसोहणयं पञ्चप्पिणइ, पञ्चप्पिणंतं वा सातिज्जति ॥०॥३८|| पिप्पलग पहच्छेदण, सोधणए चेव होंति एवं तु । णवरं पुण णाणत्तं, परिभोगे होति णातव्वं ॥६७६।। एवं पिप्पलग-णहच्छेदण-कण्णसोहणे य एक्केको चउरो सुप्ता । प्रत्थो पूर्ववत् ॥६७६॥ परिभोगविसेसो इमो - वत्थं छिदिस्सामि त्ति जाइउ पादछिंदणं कुणति । अहवा वि पादछिंदण, काहिंतो छिंदती वत्थं ॥६८०॥ 'तारो गाहापो णक्खे बिंदिस्सामि त्ति, जाइउ कुणति सल्लमुद्धरणं । अहवा सल्लुद्धरणं, काहिंतो छिंदती णक्खे ॥६८१॥ • पानीतया सूच्या । २ सूचिसूत्रवत्, गाथा - ६७२, ६७३, ६७४, ६७५, ६७६, ६७७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy