SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र । सूत्र ३१-३८ सूति-सामिणा अविहीएसिव्वंतो सयमेव दिट्टो अण्णस्म वा समीवे सुतं । "प्रोभावणा" अण्णस्स पुरप्रो खिसति, "अग्गहणं" साहूण अगायर करेति । दुविहो वोच्छेदो – तव्वण्णदव्वाणं ; तस्स वा अण्णम्स वा साहुस्स ॥६७२॥ जे भिक्खू अप्पणो एक्कस्स अट्ठाए सूई जाइत्ता अण्णमण्णस्स अणुप्पदेति, अणुप्पदेतं वा सातिज्जति वा ॥०॥३१॥ जे भिक्खू अप्पणो एक्कस्स अट्ठाए पिप्पलयं जाइत्ता अण्णमण्णस्म अणुप्पदेति, अणुप्पदंतं वा सातिज्जति ।।मू०॥३२॥ जे भिक्खू अप्पणो एक्कस्स अट्ठाए णहच्छेयणयं जाइत्ता अण्णमण्णरस अणुप्पदेति, अणुप्पदंतं वा सातिज्जति ॥०॥३३॥ जे भिक्खू अप्पणो एक्कस्स अट्ठाए कण्णसोहणयं जाइत्ता. अण्णमण्णस्म अणुप्पदेति, अणुप्पदेंतं वा सातिज्जति ॥२०॥३४॥ अहगं सिव्विस्मामीति, जाइउसो य देति अण्णेसिं । अण्णो वा मिचिहिती, सो सिव्वणमप्पणा कुणति ॥६७३।। अप्पणो अट्टाए जाएउ अण्णास्स अलद्धियसाहुस्स देति । ताणि वा कुलाणि जस्स साहुस्स उवसमंति तस्स णामेण मग्गिउ अण्णो सिब्वेति ।।६:१३।। को दोसो? इमो तं दठ्ठण सयं वा, अहवा अण्णेसि अंतियं सोचा । श्रोभावणमग्गहणं, कुज्जा दुविधं च वोच्छेदं ॥६७४॥ कंठा ॥६७४।। जे भिक्खू सूर्ति अविहीए पञ्चप्पिणति, पञ्चप्पिणतं वा सातिज्जति।सू०॥३५॥ सूयिं अविधीए तू, जे भिक्खू पाडिहारियं अप्पे । तक्कज्जसंधणं वा, कुज्जा छक्कायघातं वा ॥६७॥ जं ताए सूतीए कज्जं तं "तककज ' गणपणेग वा छक्कायघायं करेज्जइ ॥६७५।। इदाणि' चउण्ह वि सुत्ताण विधी भण्णति - तम्हट्ठा जाएज्जा, जं सिव्वे कस्म कारणा वा वि । एगतरमुभयतो वा, अणुण्णवेउ तधा भिक्खू ॥६७६॥ "प्रट्टाए जाएज्जा", जं वा वत्थादि सिब्वे तैदट्टाए जाएज्जा। जस्स साहुस्स कजं तण्णामेण जाएज्जा : अप्पणो परम्सुभयट्ठा वा जाएज्जा। जहा काउकामो तहा अक्खिउं जातियव्वं । एस परमत्थो ॥६७६॥ १ भूचि प्रादि की याचना प्रविधियाचना अन्वर्थ याचना और प्रविधिप्रत्यर्पण ए चारसूत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy