SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४२ सभाष्य-चूर्णिके निशीथसूत्रे जे भिक्खु कण्णमोहन स्मुत्तरकरणं अण्णउत्थिएण वा गारत्थिएण वाकारेति, कारेंतं वा सातिज्जति ॥ सू०|| १८ || सूतीमादीयाणं, उत्तरकरणं तु जो तु कारेज्जा । गिही अण्णतित्थिएण व सो पावति श्राणमादीणि ॥ ६६२ || कंठा ॥६६२॥ उवग्गहिता सूयादिया, तु एक्केक्क ते गुरुस्सेव । गच्छं व समासज्जा, अणायसेक्वेक्क सेसेसु ॥ ६६३ || सूती पिप्पल महच्छेयणं कण्णसोहणं उवगहितोवकरणं । एते य एक्केक्का गुरुस्स भवंति, सेसा तेहि चैव कज्जं करेंति । महल्लगच्छं व समासज्ज प्रणायसा श्रलोहमया वंससिंगमयी वा सेससाहूणं एक्के व का भवति ।। ६६३|| कि पुण उत्तरकरणं ? इमं - पासग-मट्टिणिसीयण- पज्जण- रिउकरण उत्तरं करणं । सुमं पि जंतु कीरति, तदुत्तरं मूलणिव्वते ||६६४|| [ सूत्र १८-३० "पासगं" बिलं वड्ढिज्जति, लण्हकरणं, "मट्टिणिसियणं" णिसाणे, "पज्जणं" लोहकारागारे, "रिज्जु" उज्जुकरणं । एवं सव्वं उत्तरकरणं । हवा - मूलणिवत्ति उवरि सुहुममवि जं कज्जति तं सव्वं उत्तरकरणं ॥ ६६४॥ सूतीमादीयाणं णिप्पडिकम्माण कष्पती गहणं । " सती णिपडिकम्मे, कप्पति ताहे सयं करणं ॥ ६६५ ॥ चितियपदमणिउणे वा, णिउणे वा सेवती भवे सहू | वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥६६६॥ पच्छाकड साभिग्गह, निरभिग्गह भहए य असण्णी । गिहि अण्णतित्थिए वा, गिहि पुव्वं एतरे पच्छा ||६६७|| पूर्ववत् ॥६६७।। जे भिक्खू अण्णट्ठाए मूर्ति जायति, जायंतं वा सातिज्जति | | ० || १६॥ जे भिक्खू अण्डाए पिप्पलगं जायति, जायंतं वा सातिज्जति ||०||२०|| जे भिक्खू अण्णा कण्णसोहणगं जायति, जायंतं वा सातिज्जति | | ० ||२१|| जे भिक्खू अण्णाए णहच्छेयणगं जायति, जायंतं वा सातिज्जति ॥ सू०||२२|| सूयिमणट्ठा तु, जे भिक्खु पाडिहारियं जाते । सो आणाणवत्थं, मिच्छत्तविराधणं पावे ॥ ६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy