SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६५१-६६१] प्रथम उद्देशकः भए सारोवहिं चिलिमिणि दाउं पडिलेहज्जति । सागारिए उड्डाहरक्खणत्थं भोयणमंडलीए चिलिमिली दिज्जति । इत्थीरूवपडिबद्धाए चिलिमिली दिज्जति । जनो रुधिर वच्चकाति ततो चिलिमिलि दाउं सज्झामो कज्जति । ज दिसं मुत्तपुरिसाति घाणी आगच्छति तं दिसि चिलमिलि का सज्झामो कज्जति । जं दिसं मच्छिडोलादि पाणा आगच्छंति ततो चिलिमिली दिज्जति ॥६५६॥ उभयो-सह-कज्जे वा, देसी वीसत्थमादि गेलण्णे । अद्धाणे छण्णाऽसति, भत्तोवधि सावते तेणे ॥६५७॥ गिलाणो पच्छण्णे उभयं काइयसण्णा वोसिरति । प्रोसहं वा. दिज्जति । "देसि" त्तिजत्थ देसे डागिणीणमुवद्दवो तत्थ गिलाणो पच्छण्णे परिज्जति । वीसत्थो वा गिलाणो अच्छइ पच्छण्णे । प्रद्धाण-पडिवण्णगा य पच्छण्णस्स असति चिलिमिणि दाउं भत्तटुं करेंति । सारोवहिं वा पडिलेहंति । सावयतेणातिभए दंडमतीए दारं पिहेति ६५७॥ । छण्ण-वह-गट्ठ-मरणे, वासे उज्झखणीए कडओ उ । उल्लुवहि विरल्लेति, व अंतो बहि कसिण इतरं वा ॥६५८॥ जाव मतमो ण परिविज्जति ताव पच्छष्णे धरिज्जति । श्रद्धाणे वा जाव थंडिल न लब्भति तावऽच्छति तो मतो 'वुज्झति । जो "उझंखणीए" ति तत्तो कडगचिलिमिली दिज्जति । वासासु वा उल्लुवहिं विरल्लेंति दोरे जहासंखं अंत-बहि-कसिण-इतरं वा ॥६५८॥ पंचविधचिलिमिणीए, पुन्यकताए य कप्पती गहणं । असती पुन्यकताए, कप्पति ताहे सयं करणं ॥६५६।। कंठा ॥६५६॥ बितियपदमणिउणे वा, निउणे वा होज्ज केणई असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥६६०।। पच्छाकड साभिग्गह, णिरभिग्गह भद्दए य असण्णी । गिहि अण्णतित्थिए वा, गिहि पुव्वं एतरे पच्छा ॥६६१॥ पूर्ववत् कंठा ।।६६०-६६१।। जे भिक्खू सूतीए उत्तरकरणं अण्णउत्थिएण वा गारथिएण वा कारेति, कारेंत वा सातिज्जति ।।सू०॥१॥ जे भिक्खू पिप्पलगस्स उत्तरकरणं अण्णउत्थिएण वा गारथिएण वा कारेति, कारेंतं वा सातिज्जति ॥सू०॥१६॥ जे भिक्खू णहच्छेयगस्सुत्तरकरणं अण्णउत्थिएण वा गारथिएण वा कारेति, कारेंतं वा सातिज्जति ॥०॥१७॥ १ पाच्छाद्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy