SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीयसूत्रे [सूत्र १३-१४ __"सिक्कगं" पसिद्धं, जारिस वा परिव्वायगस्स । सिक्कगणतो उ पोणनो उच्छाडणं भणति, जारिसं कावालिस्स 'भोयगुग्गुलि एस सुत्तत्यो । इदाणि णिज्जुत्ति वित्थरो - सिक्कगकरणं दुविधं, तस-थावर-जीव-देह-णिप्फणं । अंडग-वाल य कीडग, हारू वज्झादिग तसेसु ॥६३६।। तं सिक्कगं दुविधं - तसथावरजीवदेहणिप्फणं । तत्थ तसणिप्फणं अणेगविहं "अंडयं" हंसगम्भादि "वालयं" उणियं उट्टियं च, "कीडगं" पट्टकोसिगारादि, “हारू वज्झा" पसिद्धा ॥६३६॥ इदाणि थावरणिप्फण्णं अणेगविहं - थावरणिप्फण्णं पुण, पोंडमयं वागयं पयडिमयं । मुंजमयं वच्चमयं, कुस-वेत्तमयं च वेलुमयं ॥६४०॥ "पोंडयं" कप्पासो, “वाग" सणमादी 'पयडी". णालिएरिचोदयं, "मुंज" सरस्स छल्ली, 'वच्चगो'दभागिती तणं, "कुसो" दब्भो, 'वेत्तो" पाणियवंसो, “वेणू" थलवंसो ॥६४०॥ एतेसामण्णतरं, तु सिक्कयं जो तु कारवे भिक्खू । गिहि-अण्णतित्थितेण व, सो पावति प्राणमादीणि ॥६४१॥ ४पूर्ववत् कंठा । तम्हा सिक्कयं ण कारवेज्जा, अणुवकरणमिति का ॥६४१।। बितियपदे कारवेज वि - सिकूगकरणे कारणानि - वितियपद-बूढ-ज्झामित, हरियऽद्धाणे तहेब गेलण्णे । असिवादि अण्णलिंगे, पुचकताऽसति सयं करणं ॥६४२॥ सव्योवधी दगवाहेण बूढो। अहवा -- सब्बो णिबुडो उत्तरंतस्स अहवा – दढ्ढो। अहवा - सबो हरितो तेणएहिं । अहवा - अद्धाणे सिक्कयं घेप्पेज्जा, कारण वा पल्लिमादिभिक्खायरियाए गमेज्ज । अहवा - परिवायगादि परलिंग करणो करेज्ज, तत्य सिक्कएण पयोजणं होज्जा, गिलाणस्स. प्रोसहं निवखवेज्ज, असिवगहितो वा परलिंगं करेज्ज, अतरंता वा वंतरं वा मोहणटुं वा । __ एतेहिं कारणेहि दिटुं सिक्कयणग्गणं । तं पुवकयं गेण्हियव्वं, असति पुव्वकतस्स ताटे सयं करेयव्वं ॥६४२॥ १ सुगंध द्रव्यम् । २ स्नायु-नस। ३ त्वचा। ४ सू० ११ गा० ६२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy