SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३६ भाष्यगाथा ६३६-६५० ] प्रथम उद्देशकः वितियपदमणिउणे वा णिउणे वा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥६४३॥ पच्छाकड साभिग्गह, गिरभिग्गह भदए य असणी । गिहि-अण्णतित्थिए वा, गिहि पुव्वं एतरे पच्छा ॥६४४॥ 'पूर्ववत् ।।५४४॥ अह सिक्कयंतयं पुण, सिक्कतो पोणत्रो मुणेयव्यो । सो जंग-भंगियो वा, सण-पोत्त-तिरीडपट्टमत्रो ॥६४॥ सिक्कयंतयं णाम तस्सेव पिहणं, मा तत्थ संपातिमा पडिस्संति, सो तु "पूणउ" त्ति देसीभासाते वुच्चति । सो दुविहो - तस-थावरदेहणिप्फण्णो “जंगियो" अंडगादी, "भंगियो" प्रदसिमादी, "सणो" वागो, "पोत्तं" पसिद्धं, "तिरीडपट्टो" रुक्खतया ॥६४६।। एते सामण्णतरं, उ पोणयं जो तु कारवे भिक्खू । गिहि-अण्णतित्थिएण व, कीरते कीते व छक्काया ।।६४६॥ २कंठा !॥६४६॥ सिक्कतो जे तसा उद्दवेति, अप्पाणं वा विधेजा तत्थ गिलाणारोवणा - वितियपदबूढज्झामिय, हरियऽद्धाणे तहेव गेलण्णे । असिवादी परलिंगे, पुव्यकताऽसति सयं करणं ॥६४७।। 3कंठा पूर्ववत् ॥६४७॥ वितियपदमणिउणे वा. णि उणे वा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥६४८॥ पच्छाकड साभिग्गह, गिरभिग्गह भदए य असण्णी । गिहि-अण्णतिथिए बा, गिहि पुव्वं एतरे पच्छा ॥६४६॥ बितिम्रो वि य आएसो, मिहणंतग-वत्थअंतकम्मं ति । तं दुल्लभवत्यम्मी, देसम्मी कप्पती काउ॥६५०॥ 'प्रादेशः" प्रकार:, सिहणंतगस्स दसावत्थस्स अते कम्मं अंतकम्मं दत्तकम्मदसातो वुति त्ति वृत्तं भवति । अवव दतो दुल्लभवत्ये देसे तं करेउं कप्पति ।।६५०॥ जे भिक्खू सोत्तियं वा रज्जुयं वा चिलिमिलि वा अण्णउत्थिएण वा-. गारथिएण वा कारेति, कारेंतं वा सातिज्जति ।।सू०॥१४॥ १ गा० ६२८-६२६ । २ गा० ६२३ । ३ गा० ६४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy