SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६३०-६३८ । प्रथम उद्देशकः पुव्वद्धे एगट्ठिया, पच्छद्धे दगवीणियणिरुत्तं ।।६३४।। गिहिअण्णतित्थिएहि दगवीणियं कारवेंतस्स इमे दोसा - आया तु हत्थ पादं, इंदियजायं व पच्छकम्मं वा । फासुगमफासुदेसे सव्वामिणाणे य लहु लहुगा ॥६३५॥ "प्राय" इति प्रायविराहणा। तत्थ हत्यं पादं वा लूसेज्जा । इंदियाण अण्णतरं वा लूसेजा । अहवा - "इंदियजाय" मिति बेइंदिया दिया ते विराहेज्जा । पच्छाकम्मं वा करेज्जा । तत्थ फासुएणं देसे मासलहुँ, सवे चउलहुं । अफासुएणं देसे सव्वे वा चउलहुं ॥६३५।। अप्पणो करेंतस्स एते चेव दोसा। कारणेण करेज वि दगवीणियं । किं कारणं ? इमं - वसही दुल्लभताए, वाघातजुताए अहव सुलभाए। एतेहि कारणेहिं, कप्पति ताहे सयं करणं । पूर्ववत् कंठा। दगवीणियाए प्रकरणे इमे दोसा - पणगाति हरितमुच्छण, संजम आता अजीरगेलण्णे । बहिता वि आयसंजम, उवधीणासो दुगंछा य ॥६३६।। "पणगो" उल्ली संमुच्छइ, अादिग्गहणातो बेइंदियादि समुच्छंति, हरियकारो उद्देति । एसा संजमविराहणा । प्रायविराहणा सीतलवसहीए भत्तं ण जीरति, ततो गेलणं जायति । एते वसहिसंवद्धाए दगवीणियाए अकज्जमाणीए दोसा। वसहि असंबद्धाए बहिया इमे दोसा - उदगागमे ठाणे अगदारे 'चिलिच्चिले लूमति प्रायविराहणा, संजमे पणगा हरिता वेइंदिया वा उवहिविणासो, कद्दमेण मलिणवासा दुगु छिज्जति ॥६३६।। कारणे गिहिअण्णतित्थिएहिं वि कारविज्जति - 'बितियपदमणिउणे वा, णिउणे वा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥६३७॥ पच्छाकड साभिग्गह, णिरभिग्गह भद्दए य असण्णी । गिहि-अण्णतिथिए वा, गिहि पुव्वं एतरे पच्छा ॥६३८॥ __ दो वि पूर्ववत् कंठानो। जे भिक्खू सिक्कगं वा सिक्कणंतगं वा अण्णउत्थिएण वा गारथिएण वा कारेति, करतं वा सातिज्जति ।मु०॥१३॥ १ मा । २ द्वितीयपदं प्रशालवन् गा० ६२८-६२६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy