SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ३६ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र १२-१३ कडादि परतित्थियादि चउरो दृढव्वा । एतेसि पुण पुव्वं गिहिणा कारवेयव्वं । पच्छा परतित्थिणा अप्पतरपच्छकम्मदोसातो ॥६२६॥ जे भिक्खू दगवीणियं अण्णउत्थिएहिं वा गारथिएहिं वा करेति करेंतं वा सातिज्जति ।मु०॥१२॥ "दगं" पाणी तं “वीणिया" वाहो, दगस्स वीणिया दगवीगिया। विकोवणाणिमित्तं णिज्जुत्तिकारो भणति - वासासू दगवीणिय, वसधी संबद्ध एतरे चेव । वसतीसंबद्धा पुण, बहिया अंतोवरि तिविधा ॥६३०॥ वासासु दगर्वाणिया कजति । सा दुविहा - वसहीए संबद्धा, "इतरा" असंबद्धा । वसहीमबद्धा तिविहा - बहिया अंतो उरि च ॥६३०॥ इमं तिविहाए वि वखाणं - णिच्चपरिंगले बहिता, उम्मिज्जण अंनो व उदए वा । हम्मियतलमाले वा, पणालछिड्डं व उवरित्तु ॥६३१॥ ना सा वसहीसंबद्धा बहिया सा निच्चपरिग्गलो । जा सा अंतो संबद्धा ता भूमी उम्म जति । मिग वा उप्पिलिंगा वा वासोदगं वा छिड्डेहिं पविटुं । जा सा उवरिसंबद्धा सा ' हम्मियतले" हम्मतले आयालोवरि. मंडविगाछादितमाले वा वासोदगं पविटुं, डायाले वा पणालछिड्डु ॥६३१॥ वसधी य असंबद्धा, उदगागमठाणकद्दमे चेव । पहमा वसधिणिमित्तं, मग्गणिमित्तं दुवे इतरा ॥६३२॥ वसाह असंबद्धा ति विहा - उदगस्स आगमो उदगागमो, वसहि तेण आगच्छति पविसति ति । अंगणे वा जत्थ साहुणो अच्छंति । तं "ठाणं" उदगं एति । णिग्गमपहे वा उदगं एति तत्थ कद्दमो भवति । तत्य पढमा जा वसहि, तेण पविसति तीए अण्णतो दगवाहो कज्जति, मा वसहिविणासो भविस्सति । इयरासु दुसु जा अंगणं एति जा य गिग्गमपहे एता अण्णतो दगवीणिया कज्जति, मा उदगं ठाहि ति तं च संसज्जति । तत्थ अनितणिताणं तसपाणविगणा कद्दमो वा होहि ति । मग्गणिमित्तं णाम मग्गो रुझिहि ति उदगेण कद्दमेण वा वसहिअसंबद्धासु वि दगवीणिया कज्जति ।।६३२॥ एते सामण्णतरं, दगवीणिय जो उ कारवे भिक्खू । गिहि-अण्णतिथिएण व, अयगोलसमेण आणादी ॥६३३॥ अयं" लोह, तस्स "गोलो" पिंडो, सो तत्तो समंता डहति, एवं गिहि अण्णतित्थिो वा समंततो जीवोवधाती, तम्हा एतेहिं ण कारवे दगवीणिया ॥६३३॥ एगट्ठिया इमे - दगवीणिय दगवाहो, दगपरिगालो य होंति एगट्ठा। विणयति जम्हा उदगं, दगवीणिय भण्णते तम्हा ॥६३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy