________________
सभाष्य-चूणिके निशीथसूत्रे
[सूत्र
तिरियपडिमा मणुयाडिमा देविपडिमा य प्रसन्निहियायो 'सन्निहियानो। प्रसणिहिया दुविहाअपरिगहा, "इतरा" सपरिगहा य । जं एयविहाणठियं तं पडिमजुत्तं ति णातव्वं ॥६०३॥ इदाणि इतरं अणेगविहं परूविज्जति -
जुग-छिड्ड-णालिया-करग गीवेमाति सोतगं जं तु ।
देहच्चाविवरीतं, तु एतरं तं मुणेयव्वं । ६०४॥
जुगं बलिहाण खंधे प्रारोविजति लोगपसिद्ध तस्स छिडुअण्णतरं वा, णालिया वंस-णलगादीणं रिह, करगो पाणियभंडयं, तरस गीवा छिडे वा एवमादि सोतगं । देहं सरीरं, अच्चयंति तामिति प्रच्चा प्रतिमा, तेसि विवरीतं अण्णंति वुत्तं भवति । इह पुण असन्निहिय अपरिगहेसु अधिकारो । जं एरिसं तं इतरं मुणेयव्वमित्यर्थः ॥६०४॥ एतेसि सोप्राणं अण्णतरे जो सुक्कपोग्गले णिग्याति तस्स पच्छित्तं भण्णति -
मासगुरुगादि छल्लहु, जहण्णए मज्झिमे य उक्कोसे ।
अपरिग्गहितऽच्चित्ते अदिट्ठदिढे य देहजुते ॥६०५।। देहजुए अपरिग्गहिते प्रच्चित्ते जहण्णए प्रदिढे मासगुरु । दिढे चउलहु । अड्ढोवकतीए चारियध्वं । मज्झिमे प्रदिटे च उलहुधे । दिद्वे चउगुरु । उकोसते प्रदिढे चउगुरु, दिढे छल्लहुधे ।।६०५।। तिरियमणुयाण सामण्णेण देहजुझं अपरिग्गहियं भणियं ।। इदाणि तिविह-परिग्गहियं भण्णति -
चउलहुगादी मूलं, जहण्णगादिम्मि होति अच्चित्ते ।
तिविहहिं परिगहिते, अदिदिढे य देहजुते ॥६०६॥
इमा वि अढोक्कंती चारणिया देहजुते अचित्ते पायावच्चपरिग्गहे जहण्णए अदिट्ट चउलयं । दि? चउगुरुयं । कोडंबिय परिग्गहे जहण्णए अदि8 चउगुरु, दिट्टे छल्लहुं । दंडियपरिग्गहे जहण्णए अदितु छल्लहुयं, दिढे छग्गुरुयं । एतेण चेव कमेणं तिपरिगहे मज्झिमए चउगुरुगादि छेदे ठाति । एतेण चेव कमेणं तिपरिग्गहे उक्कोसए छल्लहुअादि मूले ठाति ॥६०६।। भणियं देहजुग्रं।
पदाणि पडिमाजुभं भण्णति -
पडिमाजुते वि एवं, अपरिग्गहि एतरे असण्णिहिए ।
अचित्तसोयसुत्ते, एमा भणिता भवे सोधी ॥६०७||
पडिमाजुयं पि एवं चेव भाणियध्वं । जहा देहजुनं अचित्तं अपरिग्गहं तहा पडिमाजुप्रं असणिहियं अपरिग्गहियं । जहा देहजुनं प्रचित्तं सपरिगहं तह पडिमाजुग्रं प्रसिणिहियं सपरिग्गहियं भाणियव्वं । इतरेसु पुण जुगच्छिड्डणालियादिसु मासगुरु । एत्थ मुत्तनिवातो एसा अचित्तसोयसुत्ते सोही भणिया. ॥६०७11
-साधिधिता। २भारी ति भापायां। ३ प्राजापत्य-लोक। ४ मङपक्रांत्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org