SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र तिरियपडिमा मणुयाडिमा देविपडिमा य प्रसन्निहियायो 'सन्निहियानो। प्रसणिहिया दुविहाअपरिगहा, "इतरा" सपरिगहा य । जं एयविहाणठियं तं पडिमजुत्तं ति णातव्वं ॥६०३॥ इदाणि इतरं अणेगविहं परूविज्जति - जुग-छिड्ड-णालिया-करग गीवेमाति सोतगं जं तु । देहच्चाविवरीतं, तु एतरं तं मुणेयव्वं । ६०४॥ जुगं बलिहाण खंधे प्रारोविजति लोगपसिद्ध तस्स छिडुअण्णतरं वा, णालिया वंस-णलगादीणं रिह, करगो पाणियभंडयं, तरस गीवा छिडे वा एवमादि सोतगं । देहं सरीरं, अच्चयंति तामिति प्रच्चा प्रतिमा, तेसि विवरीतं अण्णंति वुत्तं भवति । इह पुण असन्निहिय अपरिगहेसु अधिकारो । जं एरिसं तं इतरं मुणेयव्वमित्यर्थः ॥६०४॥ एतेसि सोप्राणं अण्णतरे जो सुक्कपोग्गले णिग्याति तस्स पच्छित्तं भण्णति - मासगुरुगादि छल्लहु, जहण्णए मज्झिमे य उक्कोसे । अपरिग्गहितऽच्चित्ते अदिट्ठदिढे य देहजुते ॥६०५।। देहजुए अपरिग्गहिते प्रच्चित्ते जहण्णए प्रदिढे मासगुरु । दिढे चउलहु । अड्ढोवकतीए चारियध्वं । मज्झिमे प्रदिटे च उलहुधे । दिद्वे चउगुरु । उकोसते प्रदिढे चउगुरु, दिढे छल्लहुधे ।।६०५।। तिरियमणुयाण सामण्णेण देहजुझं अपरिग्गहियं भणियं ।। इदाणि तिविह-परिग्गहियं भण्णति - चउलहुगादी मूलं, जहण्णगादिम्मि होति अच्चित्ते । तिविहहिं परिगहिते, अदिदिढे य देहजुते ॥६०६॥ इमा वि अढोक्कंती चारणिया देहजुते अचित्ते पायावच्चपरिग्गहे जहण्णए अदिट्ट चउलयं । दि? चउगुरुयं । कोडंबिय परिग्गहे जहण्णए अदि8 चउगुरु, दिट्टे छल्लहुं । दंडियपरिग्गहे जहण्णए अदितु छल्लहुयं, दिढे छग्गुरुयं । एतेण चेव कमेणं तिपरिगहे मज्झिमए चउगुरुगादि छेदे ठाति । एतेण चेव कमेणं तिपरिग्गहे उक्कोसए छल्लहुअादि मूले ठाति ॥६०६।। भणियं देहजुग्रं। पदाणि पडिमाजुभं भण्णति - पडिमाजुते वि एवं, अपरिग्गहि एतरे असण्णिहिए । अचित्तसोयसुत्ते, एमा भणिता भवे सोधी ॥६०७|| पडिमाजुयं पि एवं चेव भाणियध्वं । जहा देहजुनं अचित्तं अपरिग्गहं तहा पडिमाजुप्रं असणिहियं अपरिग्गहियं । जहा देहजुनं प्रचित्तं सपरिगहं तह पडिमाजुग्रं प्रसिणिहियं सपरिग्गहियं भाणियव्वं । इतरेसु पुण जुगच्छिड्डणालियादिसु मासगुरु । एत्थ मुत्तनिवातो एसा अचित्तसोयसुत्ते सोही भणिया. ॥६०७11 -साधिधिता। २भारी ति भापायां। ३ प्राजापत्य-लोक। ४ मङपक्रांत्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy