SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पाव्यगाथा ५६७-६०३] प्रथम उद्देशक: - इदाणिं अववातो भण्णति - बितियपदमणप्पज्झे, अपदंसे मुत्तसक्कर-पमहे । सत्तसु वि पदेसेते बितियपदा होति णायव्वा ।।५६६॥ "बितियपदं" अववायपदं प्रणप्पज्झो अनात्मवशः ग्रहगृहीत इत्यर्थः । सो संचालणादिपदे सव्वे करेज्जा। प्रपसो-पित्तारुमं, मुत्तसक्करा पाषाणकः, पमेहो रोगो सततं कायियं ज्झरतं मच्छति । 'एतेसु पदेमु सत्तसु वि जहासंभवं भाणियव्वा ॥५६॥ भणियं संजयाण । इदाणि संजतीण - एसेव गमो णियमा, संचालगवज्जितो उ अजाणं । संशहणमादीसु, उवरिल्लेसु छसु पदेसु ॥६००॥ एसेव पगारो सवो णियमा संचालणासुत्तविज्जिो संवाहणादिसु उवरिल्लेसु छसु वि मुत्तेष्वित्यर्थः ।।६००। जे भिक्खू अंगादाणं अण्णयरंसि अचित्तसि सोयंसि अणुप्पवेसेत्ता सुक्कपोग्गले णिग्घाएति निग्यायंतं वा सातिज्जति ।।सू०॥६॥ अन्नयरं णाम बहुणं परूवियाणं अण्णतरे प्रचितं नाम जीव-विरहितं, सवतीति सोतं तत्र अंगादाणं दास ऊण मुक्कपोग्गले णिग्याएति । इदाणिं णिज्जुत्ती - अच्चित्तसोत तं पुण, देहे पडिमाजुतेतरं चेत्र । दुविधं तिविधमणेगे, एक्कक्के तं पुणं कमसो ॥६०१॥ "प्रच्चित्तं" जीवरहितं “सोतं" छिद्र, पुणसद्दो भेदप्पदरिसणे, तं प्रचित्तसोतं तिविहं - देहजुर्य पाडमाजुयं चेयरं च । एककेकस्स पुणो इमे भेदा कमसो दट्ठव्वा - देहजुत्तं दुविहं, पडिमाजुतं तिविहं, इतरं प्रणेगहा ॥६०१॥ नत्थ जं देहजुग्रं तं दुविहं इमं - तिरियमणुस्सित्थीणं, जे खलु देहा हवंति जीवजढा । अपरिग्गहेतरा वि य, तं देहजुतं तु णायव्वं ॥६०२॥ तारयइत्थीणं मणुयइत्यीणं जे देहा जीवजढा भवन्ति, "खलु" अवधारणे, ते पुण सरीरा प्रपरिम्गहा "इतरा" सपरिग्गहा. सचेतणं सपरिग्गहं अपरिग्गहं उवरि वक्खमाणं भविस्सति । एवं देहजुतं पवतीत्यर्थः ॥६०२॥ इदाणि पडिमाजुत्तं तिविहं परूविज्जति - तिरियमणुयदेवीणं, जा य पडिमा -अश्रो सन्निहिओ। अपरिग्गहेतरा वि य, तं पडिमजुतं तु णायव्वं ॥६०३।। १ पूर्वोक्तेषु । २ गालयतीत्यर्थः । ३ अउ सन्निहितिउ ( प्रत्यन्तरे ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy