SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सभाष्य चूर्णिके निशीथसूत्रे [ सूत्र ७-८ सीतमुदकं सीतोदकं, "वियडं" ववगयजीवियं, उसिणमुदकं उसिणोदकं, 'वियड" च ववगयजीवियं, "उच्छोले ति" सकृत्, “पधोवणा” पुणो पुणो । जे भिक्खू अंगादाणं णिच्छल्लेति, णिच्छल्लेतं वा सातिज्जति ||सू०||७|| णिच्छल्ले ति त्वचं प्रवणेति, महामणि प्रकाशयतीत्यर्थः । जे भिक्खू अंगादाणं त्रिति जिंघंतं वा सातिज्जति ॥सू०||८|| जिघ्रति नासिकया प्राघ्रातीत्यर्थः । हत्येण वा मलेऊणं लंबणं च जिधति । एतेसि संचालणादीनं जिघणावसाणाणं सत्तण्हवि सुत्ताणं इमा सुत्तफासविभासा-संवाहणमभंगण, उच्चट्टण धोवणे य एस कमो । णायव्वो णियमा तु, णिच्छलण-जिंघणाए य || ५६७ || २८ ני संवाहणा. सूत्रे प्रभंगणासूत्रे उब्बट्टणासूत्रे धोवणा सूत्रे एस गमो ति सो चैव य पगारो णायन्त्रो "णियमा" अवश्यं णिच्छल्लजंघणः सूत्रे च ॥५६७।। • एते चैव सत्तसु वित्तेसु इमे दिनंता जहङ्क्रमेण - - सीहाssसीविसग्गी, भल्ली वग्घे य अयकर - परिंदे | सत्तसु वि पदेसेते, हरणा होंति णायव्वा ||५६८ || संचालणासुत्ते दिट्ठतो - सीहो सुत्तो संचालितो जहा जीवितकरो भवति । एवं अंगादाणं संचालियं मोटु भवं जणयति । ततो चारितविराहणा । इमा प्रायविराहणा- मुक्कखएण मरेज्ज । जेण वा कट्ठाइ संचालेति तं सत्रिसं उमुत्तिल्लयं वा स्वयं वा कटुग हवेज्जा । जो संवालणासूत्रे भणिप्रो संवाहणात्ते इमो दिट्ठतो - जो प्रासीविसं सुहसुतं संजोहेति सो विबुद्धो तस्स जीवितकरो भवति । एवं अंगादाणं वि परिमद्दमाणस्स मोहुब्भवो ततो चारितजीवियत्रिणासो भवति । प्रब्भंगणासुत्ते इमो दिट्ठतो - इयरहा वि ताव भग्गी जलति कि पुण घतादिणा सिन्च्चमाणी । एवं अंगादाणे विभक्खिज्ज माणे सुट्ठनर मोहुब्भवो भवति । उव्वट्टणासुत्ते इमो दिट्ठतो "भल्ली” शस्त्रविशेषः, सा सभावेण तिष्हा किमंग पुण जिसिया एवं श्रंगादाणसमुत्थो सभावेण मोहो दिप्पति, किमंग पुण उन्नतेि । उच्छोलणासुते इमो दिट्ठतो - एगो वग्बो, सोच्छिरोगेण गहियो, संबद्धा य अच्छी तस्स य एगेण वेज्जेण वडियाए श्रवखीणि अंजेऊण पउणीकताणि, तेण सो चेव य खद्धो । एवं अंगादाणं पि सो (सुठु) इतर चारित्रविनाशाय भवतीत्यर्थः । च्छिणासुते इमोदितो - जहा प्रयगरस्स सुहत्यत्तस्स मुहं वियडेति त तस्स व्यवहा भवति । एवं अंगादाणं पि मिच्छल्लियं चारित्रविनाशाय भवति । Jain Education International जिवणासुत्ते इमो दिठ्ठतो - "गरिदे" ति । एगो राया तस्स वेज्जपडिसिद्धे अंबए जिघमाणस्स वाही उद्धाइतो, गंधप्रियेण वा कुमारेणं गंधमग्घायमागेग अप्पा जीवियाम्रो भंसिम्रो। एवं अंगादाणं जिधमाणो संजमजीवियाम्रो चुम्रो प्रणाइयं च संसारं भमिस्सति त्ति । सत्तसु वि पदेसु एते प्राहरणा भवतीत्यर्थः ||८|| भणिश्रो उस्सग्गो । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy