SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ૨૬ सभाष्य- चूर्णिके निशीथसूत्रे हवा - कारावणे अणुमतीते य मासगुरू पञ्छितं । अहवा कारावगस्स मासलहुं तवगुरुगं । श्रणुमतीते य मासगुरू कालगुरु । इमो पुण संजतीणं हत्यकम्मकरण विसेसो, अंगुलीए वा हत्यकम्मं करेइ पादे वा पहियपदेसे, प्रण्णतरं दोद्धियणालादि बंधिउं. करेति । भ्रणस्स वा पायंगुदुगेण पलंबगेण वा श्रष्णतराए वा कटुसलागाए, एस विसेसो । “पुरिसा य" जहा पुरिसाण इत्यीओ तहा ताण पुरिसा । गुरुगादित्यर्थः ॥ ५६१ ॥ जे भिक्खु श्रंगादाणं कट्ठेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा संचाइ संचातं वा सातिज्जति || | ० || २ || "अंगं" सरीरं सिरमादीणि वा अंगाणि, तेसि प्रादाणं अंगादाणं प्रभवो प्रसूतिरित्यर्थः । तं पुण अंगादाणं मेद्र भणति । तं जो अण्णतरेण कट्टेण वा "कलिवो" वंसकप्परी, "अंगुली" पसिद्धा, वेत्रमादि सलागा. एतेहि जो संचालेति साइज्जति वा तस्स मासगुरुगं पच्छित्तं । इदाणिं णिज्जुती भणति अंगण उबंगाणं, अंगोवंगाण एयमादाणं । एतेणंगाताणं, अणातणं वा भवे वितियं || ५६२॥ अंगाणि अट्ट - सिरादी, "उवंगा" कष्णादी, अंगोवंगा णखपव्वादी, एतेसि " एयं पादाणं" कारणमिति । एतेण एयं श्रंगादाणं भण्णति । हवा - प्रणायतणं वा भत्रे बितियं णाम ॥५६२॥ "अंगाणं" ति ग्रस्य व्याख्या सीसं उरो य उदरं पट्टी बाहा य दोणि ऊरूश्रो । एते दूंगा खलु, अंगोचंगाणि सेसाणि ॥ ५६३ || "सिरं" प्रसिद्धं, "उरो" स्तनप्रदेशः, "उदरं " पेट्टं, "पट्टी" पसिद्धा, दोन्हि बाहातो, दोहि ऊरू । एताणि अट्ठगाणि । "खलु" अवधारणे भणितः । प्रवसेसा जे ते उवंगा अंगोवंगा य ॥५६३॥ ते इमे य - [ सूत्र २-६ होंति उवंगा कण्णा, णासऽच्छी जंघ हत्थपाया य । ह केस मंसु अंगुलि, तलोत्रतल अंगुवंगा तु ।। ५६४ ॥ कण्णा, णासिगा, अच्छी, जंघा, हत्था, पादा, य एवमादि सब्वे उवंगा भवंति । णहा वाला श्मश्रु अंगुली हस्ततनं हत्थतलाम्रो समंता पासेसु उण्णया उवतलं भष्णति । एते नखादि सव्वे अंगा इत्यर्थः ॥ ५४ ॥ तस्स संचालणसंभवो इमो - संचालणा तु तस्सा, सणिमित्तऽणिमित्त एतरा वा वि । श्रत - पर-तदुभए वा अणंतर परंपरे चेव ॥ ५६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy