SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५८४-५६१]. प्रथम उद्देशकः २५ अहवा - कोति भणिमो प्रभगितो वा इत्थियाहिं हत्थकम्म कारवेज्ज । एसेव कमो णियमा, इत्थीसु वि होति आणुपुवीए । चउरो य हुंति गुरुगा, पच्छाकम्ममि ते लहुगा ॥५८७॥ एसेव "कमो" पकारो जो पुरिसाण सारूवियादी भणितो "णियमा" अवस्सं सो चेव पगारो इत्योसु वि भवति । णवरं - च उगुरुगा भवंति । तह चेव विसेसिता। पच्छकमम्मि ते चेव चउलहुया भवंति ॥५८७॥ इदाणि जं 'सुते भणियं “करेंतं वा सातिजति" त्ति अस्य व्याख्या - अणुमोदणकारावण, दुविधा साइज्जणा समासेणं । अणुमोदणे तु लहुओ, कारावणे गुरुतरो दोसी ॥५८८॥ सातिज्जति स्वादयति, कर्मबन्धमास्वादयतीत्यर्थः, सा सातिज्जणा दुविहा - अणुमोयणे कारावणे य। “समासो" सं सीसो पुच्छत्ति - एतेसि कारावण मणुमतीणं कयरम्मि गुरुतरो दोसो भवति ? प्राचार्याह - “भणु” पच्छदं । अणुमोदणे लहुतरो दोसो, कारावणे गुरुतरो दोसेत्यर्थः ।।५८८।। कारावण अणुमतीणं किं सरूवं ? भण्णति - कारावणमभियोगो, परस्स इच्छस्स वा अणिच्छस्स । काउं सयं परिणते, अणिवारण अणुमती होइ ॥५८६॥ एवं भणति - तुम अप्पणो य अण्णस्स वा हत्यकामं करेहि ति, प्रात्मव्यतिरिक्तस्य परस्यैवं इच्छस्स वा प्रणिच्छस्स वा बलाभियोगा हत्थकम्मं करावयतो कारावणा भणति ति । इमं प्रणुमतिसरूवं. "काउं" पच्छदं जो सयं प्रप्पणो हत्यकम्म काउं परिणतो तं अनिवारेतस्स अणुमती भवति । ५८६।। भणितं साधूणं । इदाणिं संजतीणं भण्णति - एसेव कमो णियमा, णिग्गंथीणं पि होति कायन्यो । पुव्वे अवरे य पदे, जो य विसेसो स विष्णेओ ॥५६॥ एसेव "कमो" पगारो, संजतीण वि "णियमा" अवश्यं निर्ग्रन्थीनां भवतीत्यर्थः । “पुखपदं", उस्सग्गपदं, "प्रवरपदं भववादपदं तेसु जो विसेसो सो विष्णेयो ||३०|| इमं पच्छित्तं - दोण्हं पि गुरू मासो, तवकालविसेसितस्स वा लहुओ। अंगुलिपादसलाया दिओ विसेसोत्थ पुरिसा य ॥५६॥ "दोण्हं पि" ति - साहु साहुणीणं । १ प्रथम सूत्र। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy