SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २४ " सभाष्य - चूर्णिके निशीथसूत्रे "सत्तमतो होइ तेगिच्छं " अस्य व्याख्या "अविसुद्धो" पच्छद्धं । जहा अत्रिसुद्धो दुदुवणो रख्फगादि, किरियाए विणा ण विसुज्झति ण णप्पति, एवं तुभए जं कयं तं कतमेत्र इदाणिं णिश्वीतिय तिकिरियं करेहि जेगोवसमो भवति ||५८३ ॥ पडिलाभमे" अस्य व्याख्या dia पडिलाभणा तु सड्डी, कर सीसे बंद ऊरु दोच्चंगे । मूलादि उम्मज्जण, ओड्डण सदिमाणेमो ||५८४|| तथैवाख्याते इदमाह "सड्ढी" श्राविका, सा पडिला भाविज्जति । तीए पडिला भंतीए ऊरुए ठिए पात्रे महाभावेण प्रब्भुवेच्च वा चालिते ऊरुश्रं मञ्भेण प्रोगलति दोच्चंगाती तो सा सड्ढी करेण फुसति, सीसेण वंदमाणी पादे फुसेज्जा । इत्थीफासेण य बीएणिसग्गो हवेज्जा ततोवसमोस्यात् । ""णवमे सड्ढी उवस्सए" अस्य व्याख्या "मूलादि" पच्छद्धं । मूलं श्रादिग्गहणा तो गंडं प्रणतरं वा तदगुरूवं रोगमुक्कडं कज्जति, ततो सड्डी श्राणिज्जति उवस्सयं, तस्स वा घरे गम्मइ, ततो सा उम्मज्जतिस्पृशति उकडणं गाढतरं, तेण इत्थिसंफा सेण बीयणिसग्गो भवे ।। ५८४ ॥ ""दस मम्मि पितापुत्त" त्ति अस्य व्याख्या सण्णात पल्लि गेहिण, मेहुण खुड्डतणिग्गमोवसमो । अविधितिमिच्छा एमा, आयरियकहणे विधिक्कारे ॥। ५८५|| [ सूत्र- १ तथैवाख्याते दसमे ब्रवीति खंतं भणाति - तुब्भे दो वि पितापुत्ता सण्णायपल्लिं गच्छह सण्णायगगामं तित्तं भवति, तत्य "मेहृणिया" माउलदुहिया, 'खुडत" ति उत्प्रासवणेहि भिष्णकहाहि परोप्परं हत्थसंफरिसेण कीडंतस्स बीयणिसग्गो, ततोवसमो भवति । प्रविधितिगिच्छा एसा भणिया । "" इकारसमंमि प्रायरिया" अस्य व्याख्या - " आयरियकहणे विधिवकारों" । तह चेव Mard भइ तुमं श्रायरियाणं कहेहि, जं ते भगति तं करेहि एस एक्कारसमे विहीए उवएसो । तेण सो णिद्दोसो ||५८५|| हवा कोति भणेज्जा - इमेहि हत्यकम्मं कारविज्जति ' सारुवि - सावग - गिहिंगे, परतित्थि - णपुंसए य सुयणे य । चतुरो य होति लहुगा, पच्छाकम्मम्मि ते चेव ||५८६ ॥ साविगेण, सारूविगो सिद्धपुत्तो, सायगेण वा, गिहिणा मिच्छादिट्टिणा वा, परतित्थिएण वा, "नपुंसए सुयोय" ति अण्णे एए चेव चउरो पुरिसनपुंसया, एतेहि हत्थकम्मं कारविज्जति । एतेहि कारवेमाणस्स पत्तेयं चउलहुया भवंति । विसेमिया अंतपदे दोहि वि गुरुगा । एवं पुरिसनपुं सगेसु वि ) । ग्रह ते हृत्थकम्मं करेउं उदगेण हत्था घोयंति एवं पच्छाकम्मं । एत्थ से चउलहुयं । ने चेव चउलहगा ब्रवतोऽपि भवन्तीत्यर्थः । अहवा - "नपुंसए" त्ति काऊं चउगुरुश्रं । एस अण्णो आदेसो ॥ ५८६ ॥ Jain Education International १०५८० / ४ । २ गा०५८१/१ । ३ गा० ५८१ / २ । ४ गा० ५८५ / ३ । ५ गा० ५८५ / ४ । ६ बृह० उद्दे० ७ भाष्यगाथा ४६३६ । ७ " तपः कालाभ्याम्" | For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy