SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ५७५-५८३ ] प्रथम उद्देशकः पढम-बितिय-ततिय-चउत्थीए पोरिसीए य जहक्कमेण हत्थाम्म करेंतस्स पच्छित्तं - मूलं छेदो छग्ग्ररु चउग्गुरुगा य ॥५७८॥ अस्या गाथाया व्याख्या - णिसिपढमपोरिसुब्भव, अदढविती सेवणे भवे मूलं , पोरिसि पोरिसि सहणे, एक्केक्कं ठाणगं हसति ॥५७६।। रातो पढमोरिसीए मोहुन्भवो जाओ, तम्मि चेव पोरिसीए अदढधितिस्स हत्थकम्मं करेंतस्स मूलं भवति । अह पढमपोरिसिं सहिउँ बितियपोरिसिए हत्थकम्मं करेति छेदो भवति । मह दो पोरिसिए सहि ततिए पोरिसिए हत्थकम्मं करेति छग्गुरुगा । अह तिणि पोरिसियो अहियासेउं चउत्थे पहरे हत्थकम्म करेति था । एवं पोरिसिहाणीए स्थानह्रासो भवतीत्यर्थः ॥५७६।। वितियम्मी दिवसम्मि, पडिसेवंतस्स मामितं गुरुगं । छ? पच्चक्खाणं सत्तमए होति तेगिच्छं ॥५८०॥ एवं रातीए चउरो पहरे अहियासेउ बितियदिवसे पढमपोरिसीए मासगुरु। एवं पंचम पायच्छित्तट्ठाणं । एवं पडिसेवित्ता अपडिसेवित्ता वा अण्णस्स साहुस्स कब्जे कहेज्जा । ते य कहिते इमेरिसमुवदिमेज्जा छ? पच्चक्खाणं "पच्छद्ध' ॥५८०॥ ( व्याख्या अग्रेतनासु गाथासु) पडिलाभणऽढमम्मी, णवमे सड़ढी उवस्सए फासे । दसमम्मि पिता पुत्ता, एक्कारसम्मि आयरिया ॥५८१॥ “पच्चक्खाणं' एतप्पभितीण इमं पच्छिा --- छट्ठो य सत्तमो या, अधसुद्धा ते मासियं लहुगं । उदरिल्ले जं भणंति, बुड्ढस्सऽधि मासियं गुरुगं ॥५८२॥ छटुसत्तमा ग्रहासुद्धा णाम न दोषयुक्तं उदय ददतीत्यर्थः । जे पुण ण गुरूपदेशो सेच्छाए भण्णति तेण तेसि मासलहुं पायच्छित्तं । उवरिल्ले ति पडिताभणादि तिष्णि "जं भणंति" ति सदोषमुपदेशं ददति तेण तेति तिण्ह वि मासगुरु पच्छित्तं । पिता वुड्डा तस्स वि मेहुणपल्लि णयंतस्स मासगुरु "अवि" संभावगे, अण्णस्स वि ॥५८२।।। "'छुट्टे पच्चक्खाणं" ति अस्य व्याख्या -- संघाडमादिकधणे, जंकतं तं कतमिदाणि पच्चक्खं । अधिसुद्धो दुट्टवणो, ण सुज्भ सिरिया से कातव्या ॥५८३॥ संघ डइल्लसाहुस्स अण्णस्स वा कहियं - जा मे हत्थकम्मं तं । सो भणति - कतं तं कतमेव, इदाणि भत्तं पच्चक्खाहि, किं ते भट्टपइण्णस्स जीविणं । १ गा० ५८०/३, उत्तरार्ध । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy