SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २२ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र-१ अहवा- गीतन्यस्स वि णिवितिगादि विभासाए दट्ठव्वा । नोदक आह - जति तावागीयत्थस्स निव्वीयादि तवविसेसा उवसमो ण भवति तो गीयत्थस्स कहं सीयच्छायादिठियस्स उवसमो भविस्सति ? प्राचार्याह - पैशाचिकमात्यानं श्रुत्वा गोपायनं च कुलवध्वास्संयम योगैरात्मा निरन्तरं व्यापृतः कार्यः "कप्पठियाहरणं" ति - एगस्स कुडुबिगस्स धूया णिक्कम्मवावारा सुहासणत्था अच्छति । तस्स य मन्भंगुव्वट्टण-ण्हाण-विलेवणादिपरायणाए मोहब्भवो । अम्मधाति भणति । आणेहि मे पुरिसं । तीए अम्मघातीए माउए से कहियं । तीए वि पिउणो । पिउणा वाहिरत्ता भणिया। पुत्तिए ! एतामो दासीनो सव्वघणादि अवहरंति, तुमं कोठायारं पडियरसु, तह त्ति पडिवन्न, सा-जाव-आण्णस्स भत्तयं देति, अण्णस्स वित्ति, अण्णस्स तंदुला, अण्णस्स आयं देवखति, अण्णस्स वयं, एवमादिकिरियासु वावडाए दिवसो गतो। सा अतीव खिण्णा रयणीए णिवण्णा अम्मधातीते भणिता - आणेमि ते पुरिसं? सा भणेति - ण मे पुरिसेण कज्जं, णि लहामि । एवं गीयत्थस्स वि सुत्तपोरिसिं तस्स अतीव सुत्तत्थेसु वारम्स कामसंकप्पो ण जायइ । भणियं च “काम ! जानामि ते मूलं" सिलोगो ॥५७४॥ एवं तु पयतमाणस्स उवसमे होति कस्सइ ण होति । जस्स पुण सो ण जायइ, तत्थ इमो होइ दिद्रुतो ॥५७॥ "एवं" गान्वीतियादिप्पगारेण जयमाणस्स य साहुस्स उवसमो यि होति, कस्स वि ण होति । जस्स पुण साहुस्स सो मोहावयमो ण जायति; तत्थ अणुवसमे इमो दिटुंतो कजति ॥५७५॥ तिक्खम्मि उदयवेगे, विसमम्मि वि विज्जलम्मि वच्चंतो। कुणमाणो वि पयत्तं, अवसो जध पावती पडणं ॥५७६॥ गिरिणईए पुण्णाए कयपयत्तो वि पुरिसो तिक्खेण उदगवेगेण हरिजति; एवं निम्नोन्नतं विसमं विगतजलं विज्जलं एतेसु कयपयत्तो वि पडणं पावति ॥५७६।। अस्य दृष्टान्तस्योपसंहार : क्रियते - तह समण सुविहियाणं, सव्वपयत्तेण वी जयंताणं । कम्मोदयपच्चइया, विराधणा कस्सइ हवेज्जा ॥५७७।। "तह" तेण प्रकारेण, समो मणो समणो, सोभणं विहियं पाचरणमित्यर्थः, सव्वपयत्तेण णिन्वीतियाति वा चणाति जोगेण जयंताणं विं कर्महेतुकचारित्रविराहणा कस्यचित् साधोर्भवेदित्यर्थः । एवं सो उदिण्णमोहो अदढधिती असमत्थो अहियासेउ ताहे हत्थकम्मं करेति ।।५७७।। पढमाए पोरिसीए, बितिया ततिया तहा चउत्थीए । मूलं छेदो छम्मासमेव चत्तारिया गुरुगा ॥५७८॥ १ महाभारते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy