SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे [ सूत्र - ११ स- गणिच्चया स - सिस्सिणि, अथवा वि स गच्छवासिणी भणिता । पर- सिस्सिणि पर- गच्छे, णायव्त्रा पर गणिच्ची ॥२४३६|| सगणिच्चिया, ससिस्सिणी वा सगच्छवासिणी वा । परसिस्सिणी वा परगणवासिणी वा परिगगिच्चिया || २४३६॥ ४३६ पुरतो व मग्गतो वा, सपच्चवाते पञ्चवातेय | वच्चंताणं तेसिं, चउक्कभयणा अवोच्चत्थं ॥२४३७॥ पुरतो अग्गतो ठितो साहू वच्चति । ग्रहवा- पिट्ठतो मग्गतो ठितो साधू वच्चति ॥२४३७॥ एत्थ चउभंगो इमो - पुरतो वच्चति साधू, अधवा पिट्ठेण एत्थ चउभंगो । श्रवण पुरवा, पिट्ठे वा एत्थ वा चतुरो || २४३८॥ पुरतो साधु वच्यति णो मग्गतो । णो पुरतो मग्गो वच्चति । बहूसु पुरतो वि मग्गतो वि । जो पुरतो णो मग्गतो पक्खापक्खी सुण्णो वा । अहवा - इमो च उभंगो पुरतो सावायं णो पिट्ठतो। जो पुरतो, पिद्वतो सावायं । पुरतो विसावायं, पिट्ठतो वि सावातं । जो पुरतो णो पिटुतो सावात । गिन्भए ""अव्वोच्चत्यं " गंतव्वं पुरश्रो साधू पितो संजतीतो ॥२४३८|| भयणपदाण चतुण्हं, अण्णतरातेण संजतीसहिते । श्रहतमणसंकप्पो, जो कुञ्ज विहारमादीणि || २४३६॥ - Jain Education International - संजतिसहि जति हियमणसंकप्पो विहरति वा ||२४३६|| सो आणा अणवत्थं, मिच्छत्त-विराधणं तथा दुविधं । पावति जम्हा तेणं, एते तु पदे विवज्जेज्जा || २४४०॥ सो पुर्ण किं श्रहमणसंकप्पो विहरति ? भण्णति - अद्धितिकरणे पुच्छा, किं कहितेणं अणिग्गहसमत्थे । दुक्खमणाए किरिया, सिट्ठे सत्तिं ण हावेस्सं || २४४१॥ ताओ हयमणसं कप्पं दट्टु पुच्छति, जेदृऽज्जो ? कि अधिति करेह ? ताहे संजतो भज्जा - जो णिग्गहसमत्यो ण भवति तस्स कि कहिएण ? ताहे संजती भांति - "दुक्खे अणाते किरिया ण कजति, गाए पुत्र दुखपडियारो सोढा, यो सति ण हावेस्सं || २४४१ ॥ १ गा० २४३७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy