SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २४२०-२४३५] अष्टम उद्देशकः ४३५ च सद्दामो संसत्तं पि दुविधं - ऊरुगादिघटुंतो संसत्तो दिट्ठीए वा, इत्थीण वा मज्झे, दिट्ठीण वा मझे। ___ अहवा - संसत्तास इमं वक्खाणं - तेण तासु भावो णिहतो णिवेसितो, ताहिं वा तम्मि णिसेवितो, परस्परं गृद्धानीत्यर्थः ॥२४३२।। इमे दोसा - इत्थीणातिसुहीणं, अचियत्तं आसि आवणा छेदो । आत-पर-तदुभए वा, दोसा संकादिया चेव ॥२४३३॥ इत्थीणं जे णायपो भाया पिया पुत्त भचयमादी ताण वा जे सुही मित्ता एतेसिं अचियत्तं हवेज, प्रचियत्ते वा उप्पणे दिया असिवाति डू। रातो ड्रा। तेसिं प्रणेसि वा गसहिमादियाणं वोच्छेदं करेज प्राय - पर - उभयसमुत्थाणा एक्कतो मिलियाण दोसा हवेज । अह संकंति एते रातो मिलिता किं पुण प्रणायारं करेज, संकिते च उगुरु, णिस्संकित मूलं । गेण्हणादिया दोसा तम्हाणो रातो इत्थीणं धम्मो कहेयव्व।।२४३३॥ भवे कारणं - बितियपदमणप्पज्झे, णातीवग्गे य सण्णिसेजासु । णाताचारुवमग्गे, रण्णो अंतेपुरादीसु ॥२४३४॥ प्रणवज्झो वा णातिवग्गं वा सो चिरस्स गतो ताहे भणेज्ज - रत्तिधम्मं कहेह, ताहे सो कहेज - वर; कोइ धम्म पव्वज्ज वा पडिवज्जेज्ज । सावग-सेज्जातर - कुलेसु वा प्रसंकणिज्जेसु प्रदुटुसीले वा णायायारेसु । उव सग्गो वा जहा अंतेपुरे अभिवुत्तो। अहवा - राया भणेज्ज - अंतेपुरस्स मे धम्मं कहेह, ताहे अक्खेज ॥२४३४॥ तत्थिमं विधाणं - णच्चासण्णम्मि ठिो, दिहिमबंधंतो ईसि व किडीसु । वेरग्गं पुरिसविमिस्सियासु किढिगाजुयाणं वा ॥२४३शा णासपणे ठितो, भण्णइ य-दूरे ठायह, मा य मे संघट्टेह, तासु दिष्टुिं अबंधतो ईसि वुड्डासु दिट्ठी बंधेतो वेरग्गकह कहेति, पुरिसविमिस्साण वा कहेति । अहवा - सव्वा इत्योमो ताहे थेरविमिस्साण कहेति ॥२४३५।। जे भिक्खू सगणिच्चियाए वा परिणिच्चियाए वा णिग्गंथीए सद्धि गामाणुग्गामं दूइज्जमाणे पुरो गच्छमाणे पिट्ठो रीयमाणे ओहयमणसंकप्पे चिंता-सोय-सागरसंपविढे करतलपल्हत्थमुहे अट्टज्माणोवगए विहारं वा करेइ, सज्झायं वा करेइ, असणं वा पाणं वा खाइमं वा साइमं वा आहारेइ, उच्चारं वा पासवणं वा परिढुवेइ, अण्णयरं वा अणारियं पिडणं अस्समण-पाउग्गं कह कहेइ, कहेंतं वा मातिज्जति ||मू०||११|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy