SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४३७ माणगाथा २४३६-२४४७ ] अष्टम उद्देशकः एवं भणिते तह वि गारवेण अकहेंते संजतीतो इमं भणंति - अम्ह वि करेति अरती, मूइतदुक्खं इमं असीसंतं । इति अणुरत्तं भावं, णातुं भावं पदंसेति ॥२४४२॥ प्रसीसंतं प्रकहिज्जतं । ताप्रो अणुगतभावानो गाउं अब्भुट्ठधम्मो अप्पणो भावं दंसेति । प्राकारविकारं करेज्ज । एवं सपरोभय - समुत्था दोसा भवंति ॥२४४२॥ कि चान्यत् - पंथे ति णवरि जेम्मं, उवस्सगादीसु एस चेव गमो। णिस्संकिता हु पंथे, इच्छमणिच्छे य वाबत्ती । २४४३।। निन्भमेत्तं णेमं ताण पुरतो, णो उबस्सए वि प्रोहियमणसंकप्पेण अच्छियवं, संजती जइ इच्छति ताहे चारित्रवि राहणा, जइ णो इच्छइ ताहे संजयस्स प्रायविराहणा, चिंताए वेहाणसं करेज़्ज ।।२४४३।। कारणे - बितियपदमणप्पज्झे गेलण्णुक्सग्ग-दुविधमदाणे । उवधी सरीर-तेणग, संभम-भय-खेत्त संकमणे ॥२४४४॥ अणप्पज्झो प्रोहयमणसंकप्पो भवे ।।२४४४!। गेलण्णे इम पाउग्गस्स अलंभे, एगागि-गिलाण खंतियादिसु वा । डंडिगमाउवसग्गा, मुच्चेज्ज कधं च इति चिंता ॥२४४५॥ गिलाणपाउग्गं ण लब्भति ताहे अधिति करेज । खंतियादिसु वा गिलाणीसु वा अधिति करेज । उवसग्गे इमं - डंडिएण उवस ग्गिजंतो उवसग्गिजतीसु वा चितं करेज्ज, उवसग्गे डंडएण अप्पणो संजतीण वा उवसग्गे की रंति कहं मुचे जामो त्ति चित्तं करेज्ज ॥२४४५।। "उवही सरीरतेणग" त्ति अस्य व्याख्या -- उवधी सरीर चारित्त भाव मुच्चेज्ज किह णहु अवाया । ववसायसहायस्स वि, सीयति चित्तं धितिमतो वि ॥२४४६।। उवधीतेगगा सरीरतेणगा य । संजतीण वा चारित लेणगा । कहि एतेहितो प्रविग्घेण णित्थरेन्ज । एरिसे कज्जे समत्थस्स वि चित्तं सीदति ।।२४४६।। परिसंतो अद्धाणे, दवग्गिभयसंभमं च नाऊणं । वोहियमेच्छभए वा, इति चिंता होति एगस्स ॥२४४७।। प्रद्धाणे परिस्संतो तल्हा खुहत्तो वा अद्धाणं कह णित्थरेज्ज । दगवाहसंभमे अग्गिसंभमे भयादिसंभमे वा चिता भवति । बोहियमेच्छभएण वा चिंतापरो भवेज ॥२४४७।। १ गा०४४४ । २ गा० २४४४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy