SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १८ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१ य गत्यि वसही, ताहे ण बहिया वसंति, तत्येवऽच्छति । फरुसवयर्णेहिं णिठुरा बेंति, जाव ववहारो वि तेण समाणं कज्जति ।।५५८॥ एवं वा वीहावेंति - अम्हेदाणि विसेहिमो, इड्ढिमपुत्त बलवं असहमाणो । णीहि अणिते बंधण, उवट्टिते सिरिघराहरणं ॥५५६।। साहू भणति-प्रम्हे खमासीला, इदाणि विविहं विशिष्टं वा सहेमो विसहिमो, जो तत्थ प्रागारवं साहू सो दाइजति, इमो साहू कुमारपवतितो, सहस्मजोही वा, मा ते पंतावेज्ज, इड्ढिपुत्तो वा राजादीत्यर्थः, बलवं सहस्सजोही, असहमाणो रोसा बला णोणेहिति, ततो वरं सयं चेव णिग्गतो। जति णिग्गतो तो लटुं, मह ण णीति तो सब्वे वा साहू एगो वा बलवं तं बंधति । इत्थी वि जइ तडफडेति तो सा वि बज्झति । "उवद्विए" ति गोसे, मुक्काणि राउले करणे उवट्ठिताणि तत्थ कारणियाण ववहारा दिज्जति, सिरिघराहरणदिद्रुतेण । जइ रणो सिरिघररयणावहारं करेंतो चोरो गहितो तो से तुम्भे कं दंडं पयच्छह ? ते भगतिसिर से घेप्पति, सूलाए वा भिज्जए । साहू भणंति-अम्ह वि एस रयणावहारी अव्वावातिप्रो मुहा मुक्को बंधणेण । ते भगति-के तुभ रतणा ? साहू भणंति-णाणादी, कहं तेसि हारो ? प्रणायारपडिसेवणातो अपध्यानगमनेत्यर्थः ।।५५६।। गतो उज्जू । इदाणि अणुज्जू भण्णति - अम्हे मो आएमा, ममेस भगिणि त्ति वदति तु अणुज्जू । वसिया गच्छीहामो, रत्ति आरद्ध निच्छुभणं ॥५६०॥ ताए घंघसालाए ठिताणं सइत्थी पुरिसो अागतो भणति - अम्हे मो "प्रादेसा" - पाहुणा, एषा स्त्री मे भगिनी, न भार्या, एवं ब्रवीति अरिजु, इह वसित्ता रत्ति पभाए गमिस्सामो। एवं सो अणुकूलछम्मेण ठियो । “रत्ति प्रारद्धे" ति रत्ति सो इथियं पडिसेवेउमारद्धो तो वारिज्जति । तह कि अट्ठायमाणे णिच्छुभणं पूर्ववत् ॥५६०॥ णिच्छुन्भंतो वा रुट्ठो - श्रावरितो कम्मेहि, सत्तू इत्र उवडिओ थरथरितो मुंचति अ भिडियाओ, एक्केक्कं भेऽतिवाएमि ॥५६१॥ "प्रावरियो" प्रच्छादितः, क्रियते इति कर्म ज्ञानवरणादि, अहितं करोति, कर्मणा प्रच्छादित्वात् ! कहं ? जेण साहूणं उरि सत्तू इव उवट्ठितो रोसेण थरथरेंतो कंपयंतो इत्यर्थः, वातित जोगेणं मुचति 'भिडियाभो ताणि उ पोक्काउ त्ति वुत्तं भवति, भे युष्माकं एकैकं व्यापादयामीत्यर्थः ॥५६१।। एवं तमि विरुद्ध - णिग्गमणं तह चेव उ, जिद्दोस सदोसऽणिग्गमे जतणा । सज्झाए ज्झाणे वा, आवरणे सद्दकरणे य ॥५६२॥ "णिग्गमणं" तारो बहीहो, तह चेव जहा पुत्वं भणियं, जति बहिया णिहोस । अह सदोसं अतो अणिग्गमा तत्येवऽच्छंता जयणाए अच्छंति । का जयणा? "सज्झाए" पच्छदं । पूर्ववत् कण्ठ्य ॥५६२।। १ पूतकारा । २ गा०५५७/३।३ गा० ५४५/३,४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy